मौनान्मूकः प्रवचनपटुश्चाटुलो जल्पको वा धृष्ठः पार्श्वे वसति च तदा दूरतश्चाप्रगल्भः ॥ क्षान्त्या भिरुर्यदि न सहते प्रायशो नाभिजातः सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥
मौनें मूक दिसे वदे तरि महावाचाल पार्श्वीं फिरे तेव्हां धीट तसा विवेकच नसे जे चालता अंतरें ॥ क्षांतीनें तरि भ्याड शांति न धरीं तैं गांवडा यापरी सेवाधर्म असा अगाध कथिला हाजाण योगीश्वरीं ॥