मौनान्मूकः

मौनान्मूकः प्रवचनपटुश्चाटुलो जल्पको वा
धृष्ठः पार्श्वे वसति च तदा दूरतश्चाप्रगल्भः ॥
क्षान्त्या भिरुर्यदि न सहते प्रायशो नाभिजातः
सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥

मौनें मूक दिसे वदे तरि महावाचाल पार्श्वीं फिरे
तेव्हां धीट तसा विवेकच नसे जे चालता अंतरें ॥
क्षांतीनें तरि भ्याड शांति न धरीं तैं गांवडा यापरी
सेवाधर्म असा अगाध कथिला हाजाण योगीश्वरीं ॥