प्रकरण ३१ - छायाव्यवहार
छाययोः कर्णयोरन्तरे ये तयोः । वर्गविश्लेषभक्ता रसाद्रीषवः ॥
सैकलब्धेः पदघ्नं तु कर्णात्रम् । भांतरेणोनयुक्तं दले स्तः प्रभे ॥२२५॥
शंकुः प्रदीपतलशंकुतलांतरघ्नः ।
छाया भवेत् विनरदीपशिखौच्च्यभवतः ॥२२६॥
शंकुप्रदीपांतरभूस्त्रिहस्ता ।
दीपोच्छ्रितिः सार्धकरत्रया चेत् ॥
शंकोस्तदाऽकांगुलसंमितस्य ।
तस्य प्रभा स्यात् कियती वदाऽशु ॥२२७॥
छायोद्धृते तु नरदीपतलांतरघ्ने।
शंकौ भवेन्नरयुते खलु दीपकौच्च्यम् ॥२२८॥
प्रदीपशंक्वंतरभूस्त्रिहस्ता ।
छायांगुलैः षोडशभिः समा चेत् ॥
दीपोच्छ्रितिः स्यात् कियती वदाऽशु ।
प्रदीपशंक्वंतरमुच्च्यतां मे ॥२२९॥
विशंकुदीपोच्छ्रयसंगुणा भा ।
शंकूद्धृता दीपनरांतरं स्यात् ॥२३०॥
छायाग्रयोरंतरसंगुणा भा ।
छायाप्रमाणांतरहृद्भवेत् भूः ॥
भूशंकुघातः प्रभया विभक्तः ।
प्रजायते दीपशिखौच्च्यमेव ॥२३१॥
त्रैराशिकेनैव यदेतदुक्तम् ।
व्याप्तं स्वभेदैर्हरिणेव विश्वम् ॥२३२॥
शंकोर्भार्कमितांगुलस्य सुमते दृष्टा किलाष्टांगुला ।
छायाग्राभिमुखे क्रद्वयमिते न्यस्तस्य देशे पुनः ॥
तस्यैवार्कमितांगुला यदि तदा छाया-प्रदीपांतरम् ।
दीपौच्च्यं च कियत् वद व्यवहृतिं छायाभिधां देत्सि चेत् ॥२३३॥
यत्किंचिद्गुणभागहारविधिना बीजेऽत्र वा गण्यते ।
तत् त्रैराशिकमेव निर्र्मलधियामेवावगम्यं विदाम् ॥
एतद्यत् बहुधाऽम्सदादि जडधीधीवृद्धिबुद्धया बुधैः ।
तद्भेदान् सुगमान्विधाय रचितं प्राज्ञैः प्रकीर्णादिकम् ॥२३४॥