प्रकरण ३० – धान्यराशी घनफळ

यद्विस्तृतिर्दंतमितांगुलानि । पिंडस्तथा षोदश यत्र काष्टे ॥

छेदेषु तिर्यङ्नवसु प्रचक्ष्व । किं स्यात्फलं तत्र करात्मकं मे ॥२२१॥

अनणुषु दशमांशोऽणुश्वथैकादशांशः ।

परिधिनवमभागः शूकधान्येषु वेधः ।

भवति परिधिषष्ठे वर्गिते वेधनिघ्ने ।

घनगणितकराः स्युर्माताश्चखार्यः ॥२२१॥

समभुवि किल राशिर्यः स्थितः स्थूलधान्यः ।

परिधिपरिमितिर्भो हस्तषष्टिर्यदीया ॥

प्रवद गणक खार्यः किंमिताः संति तस्मिन्‌ ।

अथ पृथगणुधान्ये शुकधान्ये च शीघ्रम्‌ ॥२२२॥

द्विवेदसत्रिभागैकनिघ्नात्तु परिघेः फलम्‌ ।

भ्त्यंतर्बाह्यकोणस्थराशेः स्वगुणभाजितम्‌ ॥२२३॥

परिधिर्भित्तिलग्नस्य राशेस्त्रिंशत्करः सखे ।

अंतःकोणस्थितस्यापि पंचघ्नवसंमिताः ।

तेषामाचक्ष्व मे क्षिप्रं घनहस्तान्‌ पृथक्‌ पृथक्‌ ॥२२४॥