प्रकरण ३० – धान्यराशी घनफळ
यद्विस्तृतिर्दंतमितांगुलानि । पिंडस्तथा षोदश यत्र काष्टे ॥
छेदेषु तिर्यङ्नवसु प्रचक्ष्व । किं स्यात्फलं तत्र करात्मकं मे ॥२२१॥
अनणुषु दशमांशोऽणुश्वथैकादशांशः ।
परिधिनवमभागः शूकधान्येषु वेधः ।
भवति परिधिषष्ठे वर्गिते वेधनिघ्ने ।
घनगणितकराः स्युर्माताश्चखार्यः ॥२२१॥
समभुवि किल राशिर्यः स्थितः स्थूलधान्यः ।
परिधिपरिमितिर्भो हस्तषष्टिर्यदीया ॥
प्रवद गणक खार्यः किंमिताः संति तस्मिन् ।
अथ पृथगणुधान्ये शुकधान्ये च शीघ्रम् ॥२२२॥
द्विवेदसत्रिभागैकनिघ्नात्तु परिघेः फलम् ।
भ्त्यंतर्बाह्यकोणस्थराशेः स्वगुणभाजितम् ॥२२३॥
परिधिर्भित्तिलग्नस्य राशेस्त्रिंशत्करः सखे ।
अंतःकोणस्थितस्यापि पंचघ्नवसंमिताः ।
तेषामाचक्ष्व मे क्षिप्रं घनहस्तान् पृथक् पृथक् ॥२२४॥