प्रकरण २९ - दारुदारण
पिंडयोगदलमग्रमूलयोः । दैर्घ्य संगुणितमंगलात्मकम् ॥
दारूदारणपथैः समाहतम् । षट्स्वरेषुविहृतंकरात्मकं ॥२१८॥
मूले नखांगुलमितोऽथ नृपांगुलोऽग्रे ।
पिण्डः शतांगुलमितं किल यस्य दैर्घ्यम् ॥
तद्दारुदारणपथेषु चतुर्षु किं स्यात् ।
हस्तात्मकं वद सखे गणितं द्रुतं मे ॥२१९॥
छिद्यते तु यदि तिर्यगुक्तवत् । पिंडविस्तृतिहतेः फलं तदा ॥
इष्टिकाचिति दृषच्चितिखात । - क्राकचव्यवहृतौ खलु मूल्यम् ॥
कर्मकारजनसंप्रतिपत्त्या । तन्म्रुदुत्वकठिनत्ववशेन ॥२२०॥