प्रकरण २८ - खातव्यवहार
गणयित्वा विस्तारं बहुषु स्थानेषु तद्युतिर्भाज्या ।
स्थानकमित्या सममितिरेवं दैर्घ्येच व वेधे च ॥
क्षेत्रफलं वेधगुणं खाते घनहस्तसंख्या स्यातऽऽ ॥२०९॥
भुजवक्रतया दैर्घ्यं दशेशार्ककरैर्मितम् ।
त्रिषु स्थानेषु षट् पंचसप्तहस्ता च विस्तृतिः ॥
यस्य खातस्य वेधोऽपि द्विचतुस्त्रिकरः सखे ।
तत्र खाते कियंतः स्युर्घनहस्ताः प्रचक्ष्व मे ॥२१०॥
मुखजतलजतद्युतिजक्षेत्रफलैक्यं हृतम षड्भिः ।
क्षेत्रफलम समसेतद्वेधगुणं घनफलं स्पष्टम् ।
समखातफलत्र्यंशः सुचीखाते फलं भवति ॥२११॥
मुखे दशद्वादशहस्ततुल्यम् । विस्तारदैर्घ्यं तु तले तदर्थम् ॥
यस्याः सखे सप्तकरश्च वेधः ।
का खातसंख्या वद तत्र वाप्याम् ॥२१२॥
खातेऽथ तिग्मकरतुल्यचतुर्भुजे च ।
किं स्यात फलं नवमितः खलु यत्र वेधः ॥
वृत्ते तथैव दशविस्तृतिपंचवेधे ।
सूचीफलं वद तयोश्च पृथक् पृथङ्मे ॥२१३॥
उच्छ्रयेन गुणितं चितेः किल । क्षेत्रसंभवफलं घनं भवेत् ॥
इष्टिकाघनहृते घने चितेः । इष्टिकापरिमितिश्च लभ्यते ॥२१४॥
इष्टिकोच्छ्र्यहृदुच्छ्रितिश्चितेः । स्युःस्तराश्च दृषदां चितेरपि ॥२१५॥
अष्टादसांगौलं दैर्घ्यं विस्तारो द्वादशांगुलः ।
उच्छ्रितिपंचकराष्तहस्तं । दैर्घ्यं च यस्यां त्रिकरोच्छ्रितिश्च ॥
तस्याम चितौ किं फलमिष्टिकानां । संख्याच काब्रूहि कति स्तराश्च ॥२१७॥