प्रकरण २६ - श्रेढीव्यवहार
सैकपदघ्नपदार्थमथैका - । द्यंकयुतिः किल संकलिताख्या ॥
साद्वियुतेन पदेन विनघ्नी । स्यात् त्रिहृता खलु सकलितैक्यम् ॥११२॥
एकादीनां नवांतानां पृथक् संकलितानि मे ।
तेषां संकलितैक्यानि प्रचक्ष्य गणक द्रुतम् ॥११३॥
द्विघ्नपदं कुयुतं त्रिविभक्तम् । संकलितेन हतं कृतियोगः ॥
संकलितस्य कृतेः सममेका- । द्यंकघनैक्यमुदाहृतमाद्यैः ॥११४॥
व्येकपदघ्नचयो मुखयुक्स्यादन्त्यधनम् मुखयुग्दलितं तम् ।
मध्यघनं पदसंगुणितं तत्सर्वधनं गणितं च तदुक्तम् ॥११५॥
तेषामेव च वर्गैक्यं धनैक्यं च वद द्रुतम् ।
कृतिसंकलना-मार्गे कुशला यदि ते मतिः ॥११६॥
आदिः सप्त चयः पंच गच्छोऽष्टौ यत्र तत्र मे ।
मध्यान्यधन-संख्ये के वद सर्वधनं च किम् ॥११७॥
आद्ये दिने द्रम्मचतुष्तयं यो । दत्वा दिनेभ्योऽनुदिनं प्रवृत्तः ॥
दातुं सखे पंच-चयेन पक्षे । द्रम्म वद द्राक्क्ति तेन दत्ताः ॥ ११८॥
गच्छहृते गणिते वदनं स्यात् । व्येकपदघ्नचयार्धविहीने ॥११९॥
पंचाधिकं शतं श्रेढीफलं सप्तपदंकिल ।
चयं त्रयं वयं विद्मो वदनं वद नंदन ॥१२०॥
गच्छहृतं धनमादिविहीनम् ।
व्येकपदार्धहय्तं च चयः स्यात् ॥१२१॥
प्रथममगमदह्ना योनने यो जनेशः ।
तदनु ननु कयाऽसौ ब्रूहि यातोऽध्ववृद्ध्या ॥
अरिकरिहरणार्थं योजनानामशीत्या ।
रिपुनगरमवाप्तः सप्तरात्रेण धीमन् ॥१२२॥
श्रेढीफलादुत्तर लोचनघ्नात् । चयार्धवक्त्रांतरवर्गयुक्तात् ॥
मूलं मुखोनं चयखंडयुक्तम् । चयोद्धृतं गच्छमुदाहरन्ति ॥१२३॥
द्रम्मत्रयं यः प्रथमेह्नि दत्वा । दातुं प्रवृत्तो द्विचयेन तेन ॥
शतत्रयं ष्ष्ट्यधिकं द्विजेभ्यो । दत्तं क्रियद्भिदवसैर्वदाऽशु ॥१२४॥
विषमे गच्छे व्येके गुणकः स्थाप्यः समएऽर्धिते वर्गः ।
गच्छक्षयांतमंत्यात् व्यस्तं गुणवर्गजं फलं यत्तत् ॥
व्येकं व्येकगुणोद्धृतमादिगुणंस्यात् गुणोत्तरे गणितम् ॥१२५॥
पूर्वं वराटकयुगं येन द्विगुणोत्तरं प्रतिज्ञातम् ।
प्रत्यहमर्थिजनाय स मासे निष्कान् ददाति कति ॥१२६॥
आदिर्द्वयं सखे वृद्धिः प्रत्यहं त्रिगुणोत्तरा ।
गच्छ सप्तदिनं यत्र गणिअतं तत्र किं वद ॥१२७॥
पादाक्षरमितगच्छे गुणवर्गफलं चये द्विगुणे ।
समवृत्तानं संख्या तद्वर्गो वर्गवर्गश्च ॥
स्वस्वपदोनौ स्यातां अर्धसमानां च विषमाणाम् ॥१२८॥
समानामर्धतुल्यानां विषमाणां पृथक् पृथक् ।
वृत्तानं वद मे संख्यामनुष्टुप्छंदसि द्रुतम् ॥१२९॥