प्रकरण २२ – व्यस्त त्रैराशिक सूत्र
व्यस्त त्रैराशिक सूत्र
इच्छावृद्धौ फले र्हासो र्हासे वृद्धिश्च जायते ।
व्यस्तं त्रैराशिकं तर ज्ञेयं गणितकोविदैः ॥७९॥
जीवानां वयसो मौल्ये तौल्ये वर्णस्य हेमनि ।
भागहारेश्च राशीनाम् व्यस्तं त्रैराशिकं विदुः ॥८०॥
प्राप्नोति चेत् षोडशवत्सरा स्त्रीः । द्वात्रिंशकं विंशतिवत्सरा किम् ॥
द्विधूर्वहो निष्कचतुष्कमुक्षा । प्राप्नोति धूःषटकवहस्तदा किम् ॥८१॥
दशवर्णं सुवर्णं चेद्गद्याणकमवाप्यते ।
निष्केण तिथिवर्णं तु तदा वद कियन्मितम् ॥८२ अ॥
सप्ताढकेन मानेन राशी सस्यस्य मापिते ।
यदि मानशतं जातं तदा पंचाढकेन किम् ॥८३ अ॥