अकिंचनः धनिकः   अपूर्णत्वम् पूर्णत्वम्
अत्र तत्र   अपूर्णम् पूर्णम्, परिपूर्णम्
अधः उपरि, ऊर्ध्वम्   अभिज्ञः अनभिज्ञः
अधस्तात् ऊर्ध्वम्   अभिमतम् अनभिमतम्
अधिकतरः अल्पतरः, न्यूनतरः   अरिः भक्तः
अधिष्ठितम् अनधिष्ठितम्   अर्वाचीनम् प्राचीनम्
अधुना पश्चात्, अनन्तरम्, पूर्वम्, पुरा   अलसः अनलसः, उद्यमी
अनन्तम् सान्तम्   अलसाः उद्यमिनः, उद्योगिनः
अनन्तरम् अधुना   अलीकम् सत्यम्
अनपराधः अपराधः   अल्पः विशालः
अनभिज्ञः अभिज्ञः   अल्पजनः बहुजनः
अनभिमतम् अभिमतम्   अल्पतरः अधिकतरः
अनाकीर्णम् आकीर्णम्   अल्पभाषी बहुभाषी
अनुत्तीर्णः उत्तीर्णः   अल्पम् भूरि, महत्
अनुमतम् अननुमतम्   अल्पीयस् महीयस्
अनृतम् सत्यम्   अवरोहणम् आरोहणम्
अनेकवारम् एकवारम्   अवितथम् वितथम्
अनौरसः औरसः   अविद्या विद्या
अन्तः आरम्भः   अविमलम् निर्मलम्, स्वच्छम्
अन्तिके दूरम्   अविलम्बेन विलम्बेन
अन्धकारः प्रकाशः   अविमला निर्मला, विमला
अपकर्षः उत्कर्षः   अविवेकः विवेकः
अपकारः उपकारः   अशिक्षितः सुशिक्षितः
अपकीर्तिः कीर्तिः   अशिवम् मङ्गलम्
अपरा परा   अशिष्टः सभ्यः
अपराधः अनपराधः   अशुद्धम् शुद्धम्
अपरिचितः परिचितः   अशुभः शुभः
अपरिणतम् परिणतम्   अशुभम् मङ्गलम्
अपर्याप्तम् पर्याप्तम्   असंस्कृतः सुसंस्कृतः
अपायः उपायः   असत्यम् सत्यम्, ऋतम्
Hits: 2949
X

Right Click

No right click