ऐक्यम् अनैक्यम्   क्रयः विक्रयः
ऐश्वर्यम् अनैश्वर्यम्   क्रुद्धः शान्तः
औरसः अनौरसः   क्रूरः अक्रूरः, वत्सलः
कटुः मधुरः   क्रोधः क्षमा
कठिनम् सरलम्   क्षमा अक्षमा, क्रोधः
कठोरः वत्सलः   क्षीयमाणः वृध्यमानः, वर्धमानः
कठोरा कोमला   क्षुद्रः महान्
कनिष्ठः ज्येष्ठः, वरिष्ठः   क्षुधितः तृप्तः
कनिष्ठम् श्रेष्ठम्   खलः साधुः
कर्कशा कोमला   खिन्नः आनन्दितः, मुदितः
कातराः वीराः, शूराः   गतः आगतः
कातर्यम् धृतिः   गतिः अगतिः
कापुरुषाः वीराः, शूराः   गमनम् आगमनम्
कीर्तिः अपकीर्तिः, दुष्कीर्तिः   गरीयः लघीयः
कुकृतम् सुकृतम्   गर्वः विनयः
कुटिलम् सरलम्   गर्हणीय अगर्हणीय, स्तुत्य
कुपुत्रः सुपुत्रः   गुणः दोषः
कुबुद्धिः सुबुद्धिः   गुणज्ञः अगुणज्ञः
कुमार्गः सन्मार्गः   गुणवान् दोषवान्
कुरूपता सुन्दरता   गुणिनः अगुणिनः
कुलक्षयः कुलवृद्धिः   गुणः निर्गुणः
कुलवृद्धिः कुलक्षयः   गुरुः लघुः
कुशलः अकुशलः   गुरुतरम् लघुतरम्
कूक्तम् सूक्तम्   गौणः प्रमुखः
कृपणः उदारः, दाता   गौणम् प्रधानम्
कृपणता उदारता   गौरवम् लाघवम्
कृष्णः शुक्लः, शुभ्रः, श्वेतः, धवलः   चकितः अचकितः
कृष्णम् शुक्लम्, शुभ्रम्‌, श्वेतम्, धवलम्‌   चञ्चलः स्थिरः
कृष्णा शुक्ला, शुभ्रा, श्वेता, धवला   चरमा प्रथमा, आदिमा, आद्या
कोमला कठोरा, कर्कशा   चलः अचलः
Hits: 1928
X

Right Click

No right click