दुष्करम् सुकरम्   नाशः सर्गः, सर्जनम्
दुष्कीर्तिः कीर्तिः   निःशङ्कम् सशङ्कम्, ससन्देहम्, ससंशयम्
दुष्कृतम् सुकृतम्   निंदा प्रशंसा
दुष्टः सन्तः   निद्रा जागृतिः
दूरम् अन्तिके, समीपे   निपुणः अनिपुणः, जडः
दूरस्थः समीपस्थः   निपुणः जडः
दूरे समीपे   निरक्षरा साक्षरा
दृढम् शिथिलम्   निरोगः रुग्णः
दृप्तचेतसः नम्रचेतसः   निर्गुणः गुणिनः
देवः दानवः   निर्घृणः दयालुः
दोषः गुणः   निर्जलाः सजलाः
दोषवान् गुणवान्   निर्दयः सदयः, दयालुः
द्वेषः सौहार्दम्   निर्धनः सधनः, धनिकः, धनी
द्वेषपूर्णः प्रेममयः   निर्धनत्वम् सधनत्वम्, वैभवम्
द्वेष्यम् अद्वेष्यम्, प्रियम्   निर्भयः भयाकुलः
धनाढ्यता दरिद्य्रम्   निर्मलम् अविमलम्, मलिनम्, मलीनम्
धनिकः निर्धनः, दरिद्रः   निर्मला अविमला, समला
धनी निर्धनः, दरिद्रः   निर्मोहितः मोहितः
धन्यः अधन्यः   निश्चितम् अनिश्चितम्
धवला कृष्णा   निश्चेतनम् सचेतनम्
धार्मिकः अधार्मिकः   निष्कपटः धूर्तः
धिक्कृतम् सत्कृतम्   निष्फलः सुफलः
धूर्तः निष्कपटः, सरलः   नीचः उच्चः, उत्तमः
धृतिः अधृतिः, कातर्यम्, भीरुता   नीचैः उच्चैः
ध्रुवम् अध्रुवम्   नीरसम् सरसम्
ध्वान्तम् प्रकाशः   नूतनम् पुरातनम्
नम्रः उद्धतः, उच्छृङ्खलः, दृप्तः   नूतनाः प्राचीनाः
नम्रचेतसः दृप्तचेतसः   नृशंसः दयालुः
नरकः स्वर्गः   नैकवारम् एकवारम्
नहि आम्   नैराश्यम् आशा
Hits: 1815
X

Right Click

No right click