न्यूनतरः अधिकतरः   पीडा सुखम्
पण्डितः मूर्खः   पुण्यम् पापम्
पयोदः पयोधिः   पुरतः पृष्ठतः
पयोधिः पयोदः   पुरा अधुना
परकीयम् स्वकीयम्   पुरातनम् आधुनिकम्, नूतनम्
परतंत्रः स्वतंत्रः   पुरा अधुना, सम्प्रति, इदानीम्
परदेशः स्वदेशः   पूर्णत्वम् अपूर्णत्वम्
परवशम् आत्मवशम्   पूर्णम् अपूर्णम्
परस्य स्वस्य   पूर्वम् अधुना
परा अपरा   पूर्वार्धम् उत्तरार्धम्
पराङ्मुखी सम्मुखी   पूर्वीयः पाश्चात्यः
पराजयः जयः, विजयः   पूर्वेद्युः परेद्युः
परापकारः परोपकारः   पृष्टः अपृष्टः
पराभवः विजयः   पृष्ठतः पुरतः
परार्थः स्वार्थः   पौर्वात्यः पाश्चात्यः
परार्थाय स्वार्थाय   प्रकाशः ध्वान्तम्, अन्धकारः, तिमिरम्, छाया
परिचितः अपरिचितः   प्रतिहतम् अप्रतिहतम्
परिणतम् अपरिणतम्   प्रत्यक्ष परोक्ष
परिपूर्णम् अपूर्णम्   प्रत्यक्षीकृता परोक्षीकृता
परिभवः विजयः   प्रथमा चरमा
परेद्युः पूर्वेद्युः   प्रदानम् आदानम्
परोक्ष प्रत्यक्ष   प्रधानम् गौणम्
परोक्षीकृता प्रत्यक्षीकृता   प्रभाते सायंकाले
परोपकारः परापकारः   प्रमुखः गौणः
पर्याप्तम् अपर्याप्तम्   प्रवीणः अप्रवीणः, अकुशलः
पश्चात् अधुना   प्रशंसा अप्रशंसा, निंदा
पापम् पुण्यम्   प्रसन्नः विषण्णः
पारतंत्र्यम् स्वातंत्र्यम्   प्रसिद्धः अप्रसिद्धः
पाश्चात्यः पौर्वात्यः, पूर्वीयः   प्रसिद्धानि अप्रसिद्धानि
पिनद्धाः उद्घाटिताः   प्राचीनम् अर्वाचीनम्
Hits: 2098
X

Right Click

No right click