शनैः सत्वरम्   सत्वरम् शनैः
शनैः शनैः त्वरितम्, तूर्णम्   सदयः निर्दयः
शान्तः क्रुद्धः   सदाचारः दुराचारः
शिथिलम् दृढम्   सधनः निर्धनः
शीतम् उष्णम्   सधनत्वम् निर्धनत्वम्
शीतलम् उष्णम्   सन्तुष्टः असन्तुष्टः
शुक्लम् कृष्णम्   सन्तः असन्तः, दुष्टः
शुद्धम् अशुद्धम्   सन्देहः असन्देहः
शुभः अशुभः, कृष्णः   सन्मार्गः कुमार्गः
शुभ्रः कृष्णः   सबलाः दुर्बलाः
शूराः कातराः, कापुरुषाः   सभ्यः असभ्यः, अशिष्टः
शैत्यम् उष्णता   समः असमः, विषमः
शोभनम् अशोभनम्   समभावः विषमभावः
श्रेष्ठम् कनिष्ठम्   समर्थः असमर्थः
श्वः ह्यः   समला निर्मला, विमला
श्वेतम् कृष्णम्   समा असमा, विषमा
संपन्नः विपन्नः   समानप्रकृतिः भिन्नप्रकृतिः
संयुक्तः वियुक्तः   समीपस्थः दूरस्थः
संरक्षकः संवर्धकः   समीपे दूरे, दूरम्
संवर्धकः संहारकः, संरक्षकः   समृद्धः असमृद्धः
संवादः विवादः   सम्पद् विपद्
संहताः असंहताः, विप्रकीर्णाः   सम्प्रति पुरा,पूर्वम्
संहारकः संवर्धकः   सम्मुखी पराङ्‌मुखी, विमुखी
सख्यम् शत्रुत्वम्, वैरम्   सरलः धूर्तः
सघोषम् तूष्णीम्   सरलम् कुटिलम्, वक्रम्, कठिनम्
सचेतनम् अचेतनम्, निश्चेतनम्   सरसम् नीरसम्
सजलाः निर्जलाः   सर्गः नाशः
सञ्चयः असञ्चयः, दानम्, त्यागः   सर्जनम् विनाशः, नाशः
सत्कृतम् धिक्कृतम्   सर्वत्र एकत्र
सत्यम् असत्यम्, अनृतम्, मिथ्या, अलीकम्   सशङ्कम् निःशङ्कम्

 

Hits: 1936
X

Right Click

No right click