भूयादभूदभविष्यल्लादावेतानि रूपाणि ।
अत्ति जघासात्तात्स्यत्यत्त्वाददद्याद् द्विरघसदात्स्यत् ॥७३॥

जुहोति जुहाव जुहवाञ्चकार होता होष्यति जुहोतु ।
अजुहोज्जुहुयाद्धूयादहौषीदहोष्यद्दीव्यति ।
दिदेवदेवितादेविष्यतिदीव्यतुचादीव्यद्दीव्येद्दीव्याद्वै ॥७४॥

अदेवीददेविष्यत्सुनोति सुषाव सोता सोष्यति वै ।
सुनोत्वसुनोत् सुनुयात्सूयादसावीदसोष्यत् तुदतिच ॥७५॥

तुतोद तोत्ता तोत्स्यति तुदत्वतुदतुदेत्तुद्याद्धि ।
अतौत्सीदतोत्स्यदिति च रुणद्धि रुरोध रोद्धा रोत्स्यतिवै ॥७६॥

रुणद् ध्वरुणद्रुन्ध्याद्रुध्यादरौत्सीदरोत्स्यच्च ।
तनोति ततान तनिता तनिष्यति तनोत्वतनोत्तनुयाद्धि ॥७७॥

तन्यादतनीच्चातानीदतनिष्यत् क्रीणाति चिक्राय क्रेता क्रेष्यति क्रीणात्त्विति च ।
अक्रीणात् क्रीणीयात् ।
क्रीयादक्रैषीदक्रेष्यच्चोरयति चोरयामास चोरयिता चोरयिष्यति
चोरयत्वचोरयच्चोरयेच्चोर्यादचूचुरदचोरयिष्यदित्येवं दश वै गणा : ॥७८॥

प्रयोजके भावयति सनीच्छायां बुभूषति ।
क्रियासमभिहारे तु पण्डितो बोभूयते मुने ॥७९॥

तथा यङ्लुकि विप्रेन्द्र बोभवीति च पठयेत ।
पुत्रीयतीत्यात्मनीच्छायां तथाचारेऽपि नारद ।
अनुदात्तङितो धातो : क्रियाविनिमये तथा ॥८०॥

निविशादेस्तथा विप्र विजानीह्यात्मनेपदम् ।
परस्मैपदमाख्यातं शेषात् कर्तरि शाब्दिकै : ॥८१॥

ञित्स्वरितेतश्च उभे यक्च स्याद्भावकर्मणो : ।
सौकर्यातिशयं चैव यदा द्योतयितुं मुने ॥८२॥

विबक्ष्यते न व्यापारो लक्ष्ये कर्तुस्तदापरे ।
लभन्ते कर्तृतां पश्य पच्यते ह्योदन : स्वयम् ॥८३॥

साध्वसिश्छिनत्त्येवं स्थाली पचति वै मुने ।
धातो : सकर्मकात् कर्तृकर्मणोरपि प्रत्यया : ॥८४॥

Hits: 395
X

Right Click

No right click