वौ विशौ वैश्यमनुजौ द्वौ चाराभिमरौ स्पशौ|
द्वौ राशी पुञ्जमेषाऽऽद्यौ द्वौ वंशौ कुलमस्करौ|

रहः प्रकाशौ वीकाशौ निर्वेशो भृतिभोगयोः|
कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु|

पदे लक्ष्ये निमित्तेऽपदेशः स्यात्कुशमप्सु च|
दशाऽवस्थाऽनेकविधाऽप्याशा तृष्णाऽपि चाऽयता|

वशा स्त्री करिणी च स्यात् दृग्ज्ञाने ज्ञातरि त्रिषु|
स्यात्कर्कशः साहसिकः कठोराऽमसृणावपि|

प्रकाशोऽतिप्रसिद्धेऽपि शिशावज्ञे च बालिशः|
नाशः क्षये तिरोधाने जीवितेशः प्रिये यमे|

नृशंसखड्गौ निस्त्रिंशावंशुः सूर्येऽंशवः कराः|
आश्वाख्या शालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः|

इति शान्ताः|

Hits: 394
X

Right Click

No right click