तुरङ्गगरुडौ तार्क्ष्यौ निलयाऽपचयौ क्षयौ|
श्वशुर्यौ देवरश्यालौ भ्रातृव्यौ भ्रातृजद्विषौ|

पर्जन्यौ रसदब्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः|
तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे|

प्रत्ययोऽधीन शपथज्ञानविश्वासहेतुषु|
रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषाऽनुतापयोः|

स्थूलोच्चयस् त्वसाकल्ये नागानां मध्यमे गते|
समयाः शपथाऽऽचारकालसिद्धान्तसंविदः|

व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः|
अत्ययोऽतिक्रमे कृच्छ्रे दोषे दण्डेऽप्यथाऽऽपदि|

युद्धायत्योः संपरायः पूज्यस्तु श्वशुरेऽपि च|
पस्चादवस्थायि बलं समवायश्च सन्नयौ|

संघाते संनिवेशे च संस्त्यायः प्रणयास्त्वमी|
विस्रम्भयाञ्चाप्रेमाणो विरोधेऽपि समुच्छ्रयः|

विषयो यस्य यो ज्ञातस् तत्र शब्दाऽऽदिकेष्वपि|
निर्यासेऽपि कषायो स्त्री सभायां च प्रतिश्रयः|

प्रायो भूम्न्यन्तगमने मन्युर् दैन्ये क्रतौ क्रुधि|
रहस्योपस्थयोर् गुह्यं सत्यं शपथतथ्ययोः|

वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाऽऽश्रये|
धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्म शुभाऽशुभम्|

कशेरु हेम्नोर् गाङ्गेयं विशल्या दन्तिकाऽपि च|
वृषाकपायी श्रीगौर्योरभिज्ञा नामशोभयोः|

आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम्|
उपायः कर्म चेष्टा च चिकित्सा च नव क्रियाः|

छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः|
कक्ष्या प्रकोष्ठे हर्म्याऽऽदेः काञ्च्यां मध्येभबन्धने|

कृत्या क्रियादेवतयोस् त्रिषु भेद्ये धनाऽऽदिभिः|
जन्यः स्याज्जनवादेऽपि जघन्योऽन्त्येऽधमेऽपि च|

गर्ह्याऽधीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ|
आत्मवाननपेतोऽर्थादर्थ्यौ पुण्यं तु चार्वपि|

रूप्यं प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि|
न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते|

इति यान्ताः|

Hits: 373
X

Right Click

No right click