किरण प्रग्रहौ रश्मी कपिभेकौ प्लवङ्गमौ|
इच्छामनोभवौ कामौ शक्त्युद्योगौ पराक्रमौ|

धर्माः पुण्ययमन्यायस्वभावाऽऽचारसोमपाः|
उपायपूर्व आरम्भ उपधा चाप्युपक्रमः|

वणिक्पथः पुरं वेदो निगमा नागरो वणिक्|
नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु|

शब्दाऽऽदिपूर्वो वृन्देऽपि ग्रामः क्रान्तौ च विक्रमः|
स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्वास्तु कुतिलेऽलसे|

उष्णेऽपि घर्मश् चेष्टाऽलङ्कारे भ्रान्तौ च विभ्रमः|
गुल्मा रुक्स्तम्बसेनाश्च जामिः स्वसृकुलस्त्रियोः|

क्षितिक्षान्त्योः क्षमा युक्ते क्षमं शक्ते हिते त्रिषु|
त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा|

ललामं पुच्छपुण्ड्राऽश्वभूषाप्राधान्यकेतुषु|
सूक्ष्ममध्यात्ममप्याद्ये प्रधाने प्रथमस्त्रिषु|

वामौ वल्गुप्रतीपौ द्वावधमौ न्यूनकुत्सितौ|
जीर्णं च परिभुक्तं च यातयाममिदं द्वयम्|

इति गान्ताः|

Hits: 373
X

Right Click

No right click