सूर्य वह्नी चित्रभानू भानू रश्मि दिवाकरौ|
भूतात्मानौ धातृ देहौ मूर्ख नीचौ पृथग्जनौ|

ग्रावाणौ शैलपाषाणौ पत्रिणौ शरपक्षिणौ|
तरुशैलौ शिखरिणौ शिखिनौ वह्नि बर्हिणौ|

प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ|
द्वौ सारथि हयारोहौ वाजिनोऽश्वेषु पक्षिणः|

कुलेऽप्यभिजनो जन्म भूम्यामप्यथ हायनाः|
वर्षार्चिर् व्रीहिभेदाश् च चन्द्राग्न्यर्का विरोचनाः|

केशेऽपि वृजिनो विश्वकर्माऽर्क सुरशिल्पिनोः|
आत्मा यत्नो धृतिर् बुद्धिः स्वभावो ब्रह्म वर्ष्म च|

शक्रो घातुक मत्तेभो वर्षुकाऽब्दो घनाघनः|
अभिमानोऽर्थाऽऽदि दर्पे ज्ञाने प्रणय हिंसयोः|

घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे|
इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे|

वाणिन्यौ नर्तकी दूत्यौ स्रवन्त्यामपि वाहिनी|
ह्लादिन्यौ वज्रतडितौ वन्दायामपि कामिनी|

त्वग् देहयोरपि तनुः सूनाऽधो जिह्विकाऽपि च|
क्रतु विस्तारयोरस्त्री वितानं त्रिषु तुच्छके|


मन्देऽथ केतनं कृत्ये केतावुपनिमन्त्रणे|
वेदस् तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः|

उत्साहने च हिंसायां सूचने चाऽपि गन्धनम्|
आतञ्चनं प्रतीवाप जवनाऽऽप्यायनाऽर्थकम्|

व्यञ्जनं लाञ्छनं श्मश्रु निष्ठानाऽवयवेष्वपि|
स्यात् कौलीनं लोकवादे युद्धे पश्वहि पक्षिणाम्|

स्यादुद्यानं निःसरणे वनभेदे प्रयोजने|
अवकाशे स्थितौ स्थानं क्रीडाऽऽदावपि देवनम्|

व्युत्थानं प्रतिरोधे च विरोधाऽऽचरणेऽपि च|
उत्थानं पौरुषे तन्त्रे संनिविष्टोद्गमेऽपि च|

मारणे मृतसंस्कारे गतौ द्रव्येऽर्थ दापने|
निर्वर्तनोपकरणाऽनुव्रज्यासु च साधनम्|

निर्यातनं वैर शुद्धौ दाने न्यासाऽर्पणेऽपि च|
व्यसनं विपदि भ्रंशे दोषे कामजकोपजे|

पक्ष्माऽक्षिलोम्नि किञ्जल्के तन्त्वाऽऽद्यम्शेऽप्यणीयसि|
तिथिभेदे क्षणे पर्व वर्त्म नेत्रच्छदेऽध्वनि|

अकार्यगुह्ये कौपीनं मैथुनं संगतौ रते|
प्रधानं परमाऽऽत्मा धीः प्रज्ञानं बुद्धिचिह्नयोः|

प्रसूनं पुष्पफलयोर् निधनं कुलनाशयोः|
क्रन्दने रोदनाऽऽह्वाने वर्ष्म देहप्रमाणयोः|

गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे|
संनिवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः|

आच्छादने संविधानमपवारणमित्युभे|
आराधनं साधने स्यादवाप्तौ तोषणेऽपि च|

अधिष्ठानं चक्रपुरप्रभावाऽध्यासनेष्वपि|
रत्नं स्वजातिश्रेष्ठेऽपि वने सलिलकानने|

तलिनं विरले स्तोके वाच्यलिङ्गं तथोत्तरे|
समानाः सत्समैके स्युः पिशुनौ खलसूचकौ|

हीनन्यूनावूनगर्ह्यौ वेगिशूरौ तरस्विनौ|
अभिपन्नोऽपराद्धोऽभिग्रस्तव्यापद्गतावपि|
इति नान्ताः|

Hits: 207
X

Right Click

No right click