देवसूर्यौ विवस्वन्तौ सरस्वन्तौनदाऽर्णवौ|

पक्षितार्क्ष्यौ गरुत्मन्तौ शकुन्तौ भासपक्षिणौ |
अग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ |

हस्तौ तु पाणिनक्षत्रे मरुतौ पवनाऽमरौ |
यन्ता हस्तिपके सूते भर्ता धातरि पोष्टरि |

यानपात्रे शिशौ पोतः प्रेतः प्राण्यन्तरे मृते |
ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः |

स्थपतिः कारुभेदेऽपि भूभृद् भूमिधरे नृपे |
मूर्धाभिषिक्तो भूपेऽपि ऋतुः स्त्री कुसुमेऽपि च |

विष्णावप्यजिताऽव्यक्तौ सूतस् त्वष्टरि सारथौ |
व्यक्तः प्राज्ञेऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने |

क्षत्ता स्यात् सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे |
वृत्तान्तः स्यात् प्रकरणे प्रकारे कार्त्स्न्यवार्तयोः |

आनर्तः समरे नृत्यस्थान नीवृद्विशेषयोः |
कृतान्तो यम सिद्धान्त दैवाऽकुशलकर्मसु |

श्लेष्माऽऽदि रस रक्ताऽऽदि महा भूतानि तद् गुणाः |
इन्द्रियाण्यश्म विकृतिः शब्दयोनिश् च धातवः |

कक्षान्तरेऽपि शुद्धान्तो भूपस्याऽसर्व गोचरे |
कासू सामर्थ्ययोः शक्तिर् मूर्तिः काठिन्यकाययोः ॥

विस्तार वल्लयोर् व्रततिर् वसती रात्रिवेश्मनोः |
क्षयाऽर्चयोरपचितिः सातिर् दानाऽवसानयोः ॥

आर्तिः पीडा धनुष्कोट्योर् जातिः सामान्यजन्मनोः |
प्रचार स्यन्दयो रीतिरीतिर् डिम्ब प्रवासयोः |

उदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे |
वीणाभेदेऽपि महती भूतिर् भस्मनि सम्पदि |

नदी नगर्योर् नागानां भोगवत्यथ संगरे |
संगे सभायां समितिः क्षयवासावपि क्षिती |

रवेरर्चिश् च शस्त्रं च वह्निज्वाला च हेतयः |
जगती जगति छन्दोविशेषोऽपि क्षितावपि |

पङ्क्तिश् छन्दोऽपि दशमं स्यात् प्रभावेऽपि चाऽऽयतिः |
पत्तिर् गतौ च मूले तु पक्षतिः पक्षभेदयोः |

प्रकृतिर् योनिलिङ्गे च कैशिक्याऽऽद्याश् च वृत्तयः|
सिकताः स्युर् वालुकाऽपि वेदे श्रवसि च श्रुतिः |

वनिता जनिताऽत्यर्थाऽनुरागायां च योषिति|
गुप्तिः क्षितिव्युदासेऽपि धृतिर् धारणधैर्ययोः|

बृहती क्षुद्र वार्ताकी छन्दोभेदे महत्यपि |
वासिता स्त्री करिण्योश् च वार्ता वृत्तौ जनश्रुतौ |

वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृताऽमृते |
कलधौतं रूप्यहेम्नोर् निमित्तम् हेतुलक्ष्मणोः |

श्रुतं शास्त्राऽवधृतयोर् युगपर्याप्तयोः कृतम् |
अत्याहितं महाभीतिः कर्म जीवाऽनपेक्षि च |

युक्ते क्ष्माऽऽदावृते भूतं प्राण्यतीते समे त्रिषु |
वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले |

महद् राज्यं चाऽवगीतं जन्ये स्याद् गर्हिते त्रिषु |
श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु |

त्रिष्वितो जगदिङ्गेऽपि रक्तं नील्याऽऽदि रागि च |
अवदातः सिते पीते शुद्धे बद्धाऽर्जुनौ सितौ |

युक्तेऽति संस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम् |
कृत्रिमे लक्षणोपेतेऽप्यनन्तोऽनवधावपि |

ख्याते हृष्टे प्रतीतोऽभिजातस् तु कुलजे बुधे |
विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ |

द्वौ चाम्ल परुषौ शुक्तौ शिती धवलमेचकौ |
सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत् |

पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते |
निवातावाश्रयाऽवातौ शस्त्राऽभेद्यं च वर्म यत् |

जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिता उत्थितास् त्वमी |
वृद्धिमत् प्रोद्यतोत्पन्ना आदृतौ सादराऽर्चितौ |

समूहोत्पन्नयोर् जातमहिजिच् छ्रीपतीन्द्रयोः |
सौप्तिकेऽपि प्रपातोऽथावपातावतटावटौ |

समित् सङ्गे रणेऽपि स्त्री व्यवस्थायामपि स्थितिः|
अर्थोऽभिधेय रै वस्तु प्रयोजन निवृत्तिषु|

निपानाऽऽगमयोस् तीर्थमृषि जुष्टे जले गुरौ|
समर्थस् त्रिषु शक्तिस्थे संबद्धाऽर्थे हितेऽपि च|

दशमीस्थौ क्षीणराग वृद्धौ वीथी पदव्यपि|
आस्थानी यत्नयोरास्था प्रस्थोऽस्त्री सानु मानयोः|

शास्त्र द्रविणयोर् ग्रन्थः संस्थाऽऽधारे स्थितौ मृतौ|
इति थान्ताः|

Hits: 232
X

Right Click

No right click