भ्रूणोऽर्भके स्त्रैणगर्भे बाणो बलिसुते शरे|
कणोऽतिसूक्ष्मे धान्याऽंशे संघाते प्रमथे गणः|

पणो द्यूताऽऽदिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च|
मौर्व्यां द्रव्याऽऽश्रिते सत्वशौर्यसंध्याऽऽदिके गुणः|

निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः|
वर्णो द्विजाऽऽदौ शुक्लाऽऽदौ स्तुतौ वर्णं तु वाऽक्षरे|

अरुणो भास्करेऽपि स्याद् वर्णभेदेऽपि च त्रिषु|
स्थाणुः शर्वोऽप्यथ द्रोणः काकेऽप्याजौ रवे रणः|

ग्रामणीर् नापिते पुंसि श्रेष्ठे ग्रामाऽधिपे त्रिषु|
ऊर्णा मेषाऽऽदिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः|

हरिणी स्यान् मृगी हेमप्रतिमा हरिता च या|
त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः|

त्रिष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे|
वणिक्पथे च विपणिः सुरा प्रत्यक् च वारुणी|

करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम्|
शरणं गृहरक्षित्रोः श्रीपर्णं कमलेऽपि च|

विषाऽभिमरलोहेषु तीक्ष्णं क्लीबे खरे त्रिषु|
प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु|

करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि|
प्राण्युत्पादे संसरणमसंबाधचमूगतौ|

घण्टापथेऽथ वान्ताऽन्ने समुद्गिरणमुन्नये|
अतस् त्रिषु विषाणं स्यात् पशुशृङ्गेभदन्तयोः|

प्रवणे क्रमनिम्नोर्व्यां प्रह्वे ना तु चतुष्पथे|
संकीर्णौ निचिताऽशुद्धा विरिणं शून्यमूषरम्|

सेतौ च चरणो वेणी नदीभेदे कचोच्चये|
इति णान्ताः|

Hits: 198
X

Right Click

No right click