नानाऽर्थाः केऽपि कान्ताऽऽदि वर्गेष्वेवाऽत्र कीर्तिताः|
अथ नानार्थवर्गः

भूरिप्रयोगा ये येषु पर्यायेष्वपि तेषु ते|
आकाशे त्रिदिवे नाको लोकस् तु भुवने जने|

पद्ये यशसि च श्लोकः शरे खड्गे च सायकः|
जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटाऽर्भकौ|

आलोकौ दर्शनद्योतौ भेरीपटकमानकौ|
उत्सङ्गचिह्नयोरङ्कः कलङ्कोऽङ्काऽपवादयोः|

तक्षको नागवर्द्धक्योरर्कः स्फटिकसूर्ययोः|
मरुते वेधसि ब्रघ्ने पुंसि कः कं शिरोऽम्बुनोः|

स्यात् पुलाकस् तुच्छधान्ये संक्षेपे भक्तसिक्थके|
उलूके करिणः पुच्छमूलोपान्ते च पेचकः|

कमण्डलौ च करकः सुगते च विनायकः|
किष्कुर् हस्ते वितस्तौ च शूककीटे च वृश्चिकः|

प्रतिकूले प्रतीकस् त्रिष्वेकदेशे तु पुंस्ययम्|
स्याद् भूतिकं तु भूनिम्बे कत्तृणे भूस्तृणेऽपि च|

ज्योत्स्निकायां च घोषे च कोशातक्यथ कट्फले|
सिते च खदिरे सोमवल्कः स्यादथ सिह्वके|

तिलकल्के च पिण्याको बाह्लीकं रामठेऽपि च|
महेन्द्र गुग्गुलूलूकव्यालग्राहिषु कौशिकः|

रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस् त्रिषु|
जैवातृकः शशाङ्केऽपि खुरेऽप्यश्वस्य वर्तकः|

व्याघ्रेऽपि पुण्डरीको ना यवान्यामपि दीपकः|
शालावृकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम्|

पीडाऽर्थेऽपि व्यलीकं स्यादलीकं त्वप्रियेऽनृते|
शीलाऽन्वयावनूके द्वे शल्के शकलवल्कले|

साऽष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले|
दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री शमलैनसोः|

दम्भेऽप्यथ पिनाकोऽस्त्री शूलशङ्करधन्वनोः|
धेनुका तु करेण्वां च मेघजाले च कालिका|

कारिका यातनावृत्त्योः कर्णिका कर्णभूषणे|
करिहस्तेऽङ्गुलौ पद्मबीजकोश्यां त्रिषूत्तरे|

वृन्दारकौ रूपिमुख्यावेके मुख्याऽन्यकेवलाः|
स्याद् दाम्भिकः कौक्कुटिको यश् चाऽदूरेरितेक्षणः|

ललाटिकः प्रभोर् भालदर्शी कार्याऽक्षमश ।

Hits: 232
X

Right Click

No right click