वरिवसिते वरिवस्यितमुपासितं चोपचरितं च|
संतापितसंतप्तौ धूपित धूपायितौ च दूनश् च|

हृष्टो मत्तस् तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः|
छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम्|

स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम्|
लब्धं प्राप्तं विन्नं भावितमासादितं च भूतम् च|

अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम्|
आर्द्रं सार्द्रं क्लिन्नं तिमितं स्मितितं समुन्नमुत्तं च|

त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च|
अवगणितमवमताऽवज्ञाते अवमानितं च परिभूते|

त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे|
उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपितम्|

बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसिताऽवगते|
उरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम्|

संगीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम्|
ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि|

अपि गीर्णवर्णिताऽभिष्टुतेडितानि स्तुताऽर्थानि|
भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितप्सातम्|

अभ्यवहृताऽन्नजग्धग्रस्तग्लस्ताऽशितं भुक्ते|
क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः|

क्षिप्रक्षुद्राऽभीप्सितपृथुपीवरबहुलप्रकर्षाऽर्थाः|
साधिष्ठद्राघिष्ठस्फेष्ठगरिष्ठह्रसिष्ठवृन्दिष्ठाः|

बाढव्यायतबहुगुरुवामनवृन्दारकाऽतिशये|
इति विशेष्यनिघ्नवर्गः

Hits: 219
X

Right Click

No right click