अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः|
मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम्|

साधारणं तु सामान्यमेकाकी त्वेक एककः|
भिन्नाऽर्थका अन्यतर एकं त्वोऽन्येतरावपि|

उच्चावचं नैकभेदमुच्चण्डमविलम्बितम्|
अरुन्तुदस् तु मर्मस्पृगबाधं तु निरर्गलम्|

प्रसव्यं प्रतिकूलं स्यादपसव्यमपष्ठु च|
वामं शरीरे सव्यं स्यादपसव्यं तु दक्षिणम्|

सङ्कटम् ना तु संबाधः कलिलं गहनं समे|
संकीर्णे संकुलाऽऽकीर्णे मुण्डितं परिवापितम्|

ग्रन्थितं संदितं दृब्धं विसृतं विस्तृतं ततम्|
अन्तर्गतं विस्मृतं स्यात् प्रआप्तप्रणिहिते समे|

वेल्लितप्रेङ्खिताऽऽधूतचलिताऽऽकम्पिता धुते|
नुत्तनुन्नाऽस्तनिष्ठयूताऽऽविद्धक्षिप्तेरिताः समाः|

परिक्षिप्तं तु निवृत्तं मूषितं मुषिताऽर्थकम्|
प्रवृद्धप्रसृते न्यस्तनिसृष्टे गुणिताऽऽहते|

निदिग्धोपचिते गूढगुप्ते गुण्ठितरूषिते|
द्रुताऽवदीर्णे उद्गूर्णोद्यते काचितशिक्यिते|

घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे|
वेष्टितं स्याद् वलयितं संवीतं रुद्धमावृतम्|

रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानितेजिते|
स्याद् विनाशोन्मुखं पक्वं ह्रीणह्रीतौ तु लज्जिते|

वृत्ते तु वृतव्यावृत्तौ संयोजित उपाहितः|
प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम्|

Hits: 223
X

Right Click

No right click