समौ कुवादकुचरौ स्यादसौम्यस्वरोऽस्वरः|
रवणः शब्दनो नान्दीवादी नान्दीकरः समौ|

जडोऽज्ञ एडमूकस्तु वक्तुं श्रोतुमशिक्षिते|
तूष्णींशीलस् तु तूष्णीको नग्नोऽवासा दिगम्बरे|

निष्कासितोऽवकृष्टः स्यादपध्वस्तस् तु धिक्कृतः|
आत्तगर्वोऽभिभूतः स्याद् दापितः साधितः समौ|

प्रत्यादिष्टो निरस्तः स्यात् प्रत्याख्यातो निराकृतः|
निकृतः स्याद् विप्रकृतो विप्रलब्धस् तु वञ्चितः|

मनोहतः प्रतिहतः प्रतिबद्धो हतश् च सः|
अधिक्षिप्तः प्रतिक्षिप्तो बद्धे कीलितसंयतौ|

आपन्न आपत्प्राप्तः स्यात् कान्दिशीको भयद्रुतः|
आक्षारितः क्षारितोऽभिशस्ते संकसुकोऽस्थिरे|

व्यसनार्तोपरक्तौ द्वौ विहस्तव्याकुलौ समौ|
विक्लवो विह्वलः स्यात् तु विवशोऽरिष्टदुष्टधीः|

कश्यः कश्यार्हे सन्नद्धे त्वाततायी वधोद्यते|
द्वेष्ये त्वक्षिगतो वध्यः शीर्षच्छेद्य इमौ समौ|

विष्यो विषेण यो वध्यो मुसल्यो मुसलेन यः|
शिश्विदानोऽकृष्णकर्मा चपलश् चिकुरः समौ|

दोषैकदृक् पुरोभागी निकृतस् त्वनृजुः शठः|
कर्णेजपः सूचकः स्यात् पिशुनो दुर्जनः खलः|

नृशंसो घातुकः क्रूरः पापो धूर्तस् तु वञ्चकः|
अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः|

Hits: 185
X

Right Click

No right click