क्षेमङ्करोऽरिष्टतातिश्शिवतातिश्शिवङ्करः|
सुकृती पुण्यवान् धन्यो महेच्छस् तु महाशयः|

हृदयालुः सुहृदयो महोत्साहो महोद्यमः|
प्रवीणे निपुणाऽभिज्ञविज्ञनिष्णातशिक्षिताः|

वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि|
पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः|

दक्षिणीयो दक्षिणार्हस् तत्र दक्षिण्य इत्यपि|
स्युर् वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे|

जैवातृकः स्यादायुष्मानन्तर्वाणिस् तु शास्त्रवित्|
परीक्षकः कारणिको वरदस् तु समर्द्धकः|

हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः|
दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः|

दक्षिणे सरलोदारौ सुकलो दातृभोक्तरि|
तत्परे प्रसिताऽऽसक्ताविष्टार्थोद्युक्त उत्सुकः|

प्रतीते प्रथितख्यातवित्त विज्ञातविश्रुताः|
गुणैः प्रतीते तु कृतलक्षणाऽऽहतलक्षणौ|

इभ्य आढ्यो धनी स्वामी त्वीश्वरः पतिरीशिता|
अधिभूर् नायको नेता प्रभुः परिवृढोऽधिपः|

अधिकर्धिः समृद्धः स्यात् कुटुम्बव्यापृतस् तु यः|
स्यादभ्यागारिकस् तस्मिन्नुपाधिश् च पुमानयम्|

वराङ्गरूपोपेतो यस्सिंहसंहननो हि सः|
निर्वार्यः कार्यकर्ता यः संपन्नः सत्वसंपदा|

अवाचि मूकोऽथ मनोजवसः पितृसंनिभः|
सत्कृत्याऽलङ्कृतां कन्यां यो ददाति स कूकुदः|

लक्ष्मीवान् लक्ष्मणः श्रीलः श्रीमान् स्निग्धस्तु वत्सलः|
स्याद् दयालुः कारुणिकः कृपालुः सूरतस्समाः|

Hits: 218
X

Right Click

No right click