खनति तेन तद्वोढाऽस्येदं हालिकसैरिकौ|
धुर्वहे धुर्य धौरेय धुरीणाः सधुरन्धराः|

उभावेकधुरीणैकधुरावेकधुरावहे|
स तु सर्वधुरीणः स्याद्यो वै सर्वधुराऽऽवहः|

माहेयी सौरभेयी गौरुस्रा माता च शृङ्गिणी|
अर्जुन्यघ्न्या रोहिणी स्यादुत्तमा गोषु नौचिकी|

वर्णाऽऽदिभेदात्संज्ञाः स्युः शबलीधवलाऽऽदयः|
द्विहायनी द्विवर्षा गौरेकाऽब्दा त्वेकहायनी|

चतुरब्दा चतुर्हाण्येवं त्र्यब्दा त्रिहायणी|
वशा वन्ध्याऽवतोका तु स्रवद्गर्भाऽथ संधिनी|

आक्रान्ता वृषभेणाथ वेहद् गर्भोपघातिनी|
काल्योपसर्या प्रजने प्रष्ठौही बालगर्भिणी|

स्यादचण्डी तु सुकरा बहुसूतिः परेष्टुका|
चिरप्रसूता बष्कयणी धेनुः स्यात्नवसूतिका|

सुव्रता सुखसंदोह्या पीनोध्नी पीवरस्तनी|
द्रोणक्षीरा द्रोणदुग्धा धेनुष्या बन्धके स्थिता|

समांसमीना सा यैव प्रतिवर्षप्रसूतये|
ऊधस्तु क्लीबमापीनं समौ शिवककीलकौ|

न पुम्सि दाम संदानं पशुरज्जुस्तु दामनी|
वैशाखमन्थमन्थान मन्थानो मन्थदन्डके|

Hits: 205
X

Right Click

No right click