तक्रं ह्युदश्विन् मथितं पादाम्ब्वर्धाम्बु निर्जलम्|
मन्डम् दधिभवं मस्तु पीयूषोऽभिनवं पयः|

अशनाया बुभुक्षा क्षुद् ग्रासस्तु कवलः पुमान्|
सपीतिः स्त्री तुल्यपानं सग्धिः स्त्री सहभोजनम्|

उदन्या तु पिपासा तृट् तर्पो जग्धिस्तु भोजनम्|
जेमनं लेह आहारो निघासो न्याद इत्यपि|

सौहित्यं तर्पणं तृप्तिः फेला भुक्तसमुज्झितम्|
कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम्|

गोपे गोपाल गोसंख्य गोधुगाभीर वल्लवाः|
गोमहिष्याऽऽदिकं पादबन्धनं द्वौ गवीश्वरे|

गोमान् गोमी गोकुलं तु गोधनं स्यात्गवां व्रजे|
त्रिष्वाशितंगवीनं तद्गावो यत्राऽशिताः पुरा|

उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः|
अनड्वान् सौरभेयो गौरुक्ष्णां संहतिरौक्षकम्|

गव्या गोत्रा गवां वत्सधेन्वोर् वात्सकधैनुके|
उक्षा महान् महोक्षः स्याद्वृद्धोक्षस्तु जरद्गवः|

उत्पन्न उक्षा जातोक्षः सद्यो जातस्तु तर्णकः|
शकृत्करिस्तु वत्सस्याद् दम्यवत्सतरौ समौ|

आर्षभ्यः षण्डतायोग्यः षण्डो गोपतिरिट्चरः|
स्कन्धदेशे स्वस्य वहः सास्ना तु गलकम्बलः|

स्यान्नस्तितस्तु नस्योतः प्रष्ठवाड् युगपार्श्वगः|
युगाऽऽदीनां तु वोढारो युग्यप्रासंग्यशाकटाः|

Hits: 202
X

Right Click

No right click