सौवर्चलेऽक्षरुचके तिलकं तत्र मेचके|
मत्स्यन्डी फाणितं खण्डविकारे शर्करा सिता|

कूर्चिका क्षीरविकृतिः स्याद्रसाला तु मार्जिता|
स्यात्तेमनं तु निष्ठानं त्रिलिङ्गा वासिताऽवधेः|

शूलाकृतं भटित्रं च शूल्यमुख्यं तु पैठरम्|
प्रणीतमुपसंपन्नं प्रयस्तं स्यात्सुसंस्कृतम्|

स्यात्पिच्छिलं तु विजिलं संमृष्टं शोधितं समे|
चिक्कणं मसृणं स्निग्धं तुल्ये भावितवासिते|

आपक्कं पौलिरभ्यूषो लाजाः पुंभूम्नि चाऽक्षताः|
पृथकः स्याच्चिपिटको धाना भृष्टयवे स्त्रियः|

पूपोऽपूपः पिष्टकः स्यात्करम्भो दधिसक्तवः|
भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री स दीदिविः|

भिस्सटा दग्धिका सर्वरसाऽग्रे मण्डमस्त्रियाम्|
मासराऽऽचामनिस्रावा मण्डे भक्तसमुद्भवे|

यवागूरुष्णिका श्राणा विलेपी तरला च सा|
म्रक्षणाऽभ्यञ्जने तैलं कृसरस्तु तिलौदनः |

गव्यं त्रिषु गवां सर्वं गोविड्गोमयस्त्रियाम्|
तत्तु शुष्कं करीषोऽस्त्री दुग्धं क्षीरं पयस्समम्|

पयस्यमाज्यदध्याऽऽदि त्रप्स्यं दधि धनेतरत्|
घृतमाज्यं हविः सर्पिर् नवनीतं नवोद्घृतम्|

तत्तु हैयङ्गवीनं यत् ह्योघोदोहोद्भवं गृतम्|
दन्डाहतं कालशेयमरिष्टमपि गोरसः|

Hits: 201
X

Right Click

No right click