किंशारुः सस्यशूकं स्यात् कणिशं सस्यमञ्जरी |
धान्यं व्रीहिः स्तम्बकरिः स्तम्बो गुच्छस् तृणादिनः |

नाडी नालं च काण्डोऽस्य पलालोस्त्री स निष्फलः |
कडङ्गरो बुसं क्लीबे धान्यत्वचि तुषः पुमान् |

शूकोऽस्त्री श्लक्ष्णतीक्ष्णाऽग्रे शमी शिम्बा त्रिषूत्तरे |
ऋद्धमावसितं धान्यं पूतं तु बहुलीकृतम् |

माषाऽऽदयः शमीधान्ये शूकधान्ये यवाऽऽदयः |
शालयः कलमाद्याश् च षष्टिकाद्याश् च पुंस्यमी |

तृणधान्यानि नीवाराः स्त्री गवेधुर् गवेधुका |
अयोग्रं मुसलोऽस्त्री स्यादुदूखलमुलूखलम् |

प्रस्फोटनं शूप।र्मस्त्री चालनी तितउः पुमान् |
स्यूतप्रसेवौ कण्डोलपिटौ कटकिलिञ्जकौ |

समानौ रसवत्यां तु पाकस्थानमहानसे |
पौरोगवस् तदध्यक्षः सूपकारास् तु बल्लवाः |

आरालिका आन्धसिकाः सूदा औदनिका गुणाः |
आपूपिकः कान्दविको भक्ष्यकार इमे त्रिषु |

अश्मन्तमुद्धानमधिश्रयणी चुल्लिरन्तिका |
अङ्गारधानिकऽअंगारशकट्यपि हसन्त्यपि |

हसन्यप्यथ न स्त्री स्यादङ्गारोऽलातमुल्मुकम् |
क्लीबेऽम्बरीपं भ्राष्ट्रो ना कन्दुर् वा स्वेदनी स्त्रियाम् |

अलिञ्जरः स्यान्मणिकं कक।र्य्य।र्लुर् गलन्तिका |
पिठरः स्थाल्युखा कुण्डं कलशस् तु त्रिषु द्वयोः |

Hits: 201
X

Right Click

No right click