पुन्नपुंसकयोर् वप्रः केदारः क्षेत्रमस्य तु |
कैदारकं स्यात् कैदाय।र्ं क्षेत्रं कैदारिकं गणे |

लोष्टानि लेष्टवः पुंसि कोटिशो लोष्टभेदनः |
प्राजनं तोदनं तोत्रं खनित्रमवदारणे |

दात्रं लवित्रमाबन्धो योत्रं योक्त्रमथो फलम् |
निरीषं कुटकं फालः कृषको लांगलं हलम् |

गोदारणं च सीरोऽथ शम्या स्त्री युगकीलकः |
ईष लांगलदंडः स्यात् सीत लाङ्गलपद्धतिः |

पुंसि मेधिः खले दारु न्यस्तं यत् पशुबन्धने |
आशुर् व्रीहिः पाटलः स्याच्छितशूकयवौ समौ |

तोक्मस् तु तत्र हरिते कलायस् तु सतीनकः |
हरेणुरेणुकौ चाऽस्मिन् कोरदूषस् तु कोद्रवः |

मंगल्यको मसूरोऽथ मकुष्ठक मयुष्ठकौ |
वनमुद्गे सष।र्पे तु द्वौ तंतुभकदम्बकौ |

सिद्धार्थस् त्वेष धवलो गोधूमः सुमनः समौ |
स्याद् यावकस् तु कुल्माषश् चणको हरिमन्थकः |

द्वौ तिले तिलपेजश् च तिलपिञ्जश् च निष्फले |
क्षवः क्षुताभिजननो राजिका कृष्णिकाऽऽसुरी |

स्त्रियौ कङ्गुप्रियङ्गू द्वे अतसी स्यादुमा क्षुमा |
मातुलानी तु भङ्गायां व्रीहि भेदस् त्वणुः पुमान् |

Hits: 229
X

Right Click

No right click