ऊरव्य ऊरुज अर्या वैश्या भूमिस्पृशो विशः | अथ वैश्यवर्गः

आजीवो जीविका वाता।र् वृत्तिर् वत।र्नजीवने |
स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः |

सेवा श्ववृत्तिरनृतं कृशिरुञ्छशिलं त्वृतम् |
द्वे याचिताऽयाचितयोर् यथासंख्य्ं मृताऽमृते |

सत्यानृतं वणिग्भावः, स्यादृणं पयु।र्दञ्चनम् |
उद्धारोऽथ।र्प्रयोगस् तु कुसीदं वृद्धिजीविका |

याञ्चयाऽऽप्तं याचितकं निमयादापमित्यकम् |
उत्तमणा।र्ऽधमणौ।र् द्वौ प्रयोक्तृ ग्राहकौ क्रमात् |

कुसीदिको वाधु।र्षिको वृद्ध्याजीवश् च वार्धुषिः |
क्षेत्राजीवः कष।र्कश्च कृषिकश् च कृषीवलः |

क्षेत्रं व्रैहेयशालेयं व्रीहिशाल्युद्भवोचितम् |
यव्यं यवक्यं यष्टिक्यं यवाऽऽदिभवनं हि यत् |

तिल्यतैलीनवन् माषोमाऽणुभङ्गाद्विरूपता |
मौद्गीनकौद्रवीणाऽऽदि शेषधान्योद्भवक्षमम् |


शाकक्षेत्राऽऽदिके शाकशाकतं शाकशाकिनम्|
बीजाकृतं तूप्रकृष्टे सीत्यं कृष्टं च हल्यवत् |

त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यमपि तस्मिन् |
द्विगुणाकृते तु सव।र्ं पूव।र्ं शम्बाकृतमपीह |

द्रोणाऽऽढकाऽऽदि वापाऽऽदौ द्रौणिकाऽऽढकिकाऽऽदयः |
ख़्हरीवापस् तु खारीक उत्त्मणा।र्ऽऽदयस् त्रिषु |

Hits: 184
X

Right Click

No right click