नियुद्धं बाहुयुद्धेऽथ तुमुलं रणसंकुले |
क्ष्वेदा तु सिंहनादः स्यात् करिणां घटना घटा |

क्रंदनं योधसंरावो ब्।र्ंहितं करिगजि।र्तम् |
विस्फारो धनुषः स्वानः पताहाऽऽदम्बरओ समौ |

प्रसभं तु बलात्कारो हठोऽथ स्खलितं छलम् |
अजन्यं क्लीबमुत्पात उपसग।र्ः समं त्रयम् |

मूछा।र् तु कश्मलं मोहोऽअप्यवमद।र्स् तु पीदनम् |
अभ्यवस्कन्दनं त्वभ्यासादनं विजयो जयः |

वैरशुद्धिः प्रतीकारो वैरनिय।रातनं च सा |
प्रद्रावोद्द्रावसंद्राव संदावा विद्रवो द्रवः |

अपक्रमोऽपयानं च रणे भंगः पराजयः |
पराजितपराभूतौ त्रिषु नष्टतिरोहितौ |

प्रमापणं निबह।र्णं निकारणं विशारणम् |
प्रवासनं परासनं निषूदनं निहिंसनम् |

निवा।र्सनं संज्ञपनं निग।र्न्थनमपासनम् |
निस्तह।र्णं निहननं क्षणनं परिवज।र्नम् |

निवा।र्पणं विशसनं मारणं प्रतिघातनम् |
उद्वासन प्रमथन क्रथनोज्जासनानि च |

आलम्भपिञ्जविशरघातोन्माथवधा अपि |
स्यात् पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः |

अन्तो नाशो द्वयोर् मृत्युर् मरणं निधनोऽस्त्रियाम् |
परासुप्राप्तपंचत्वपरेतप्रेतसंस्थिताः |

मृतप्रमीतौ त्रिष्वेते, चिता चित्या चितिः स्त्रियाम् |
कबंधोऽस्त्री क्रिया युक्तमपमूर्धकलेवरम् |

श्मशानं स्यात् पितृवनं कुणपः शवमस्त्रियाम् |
प्रग्रहोपग्रहौ बंद्यां, कारा स्यात् बंधनालये |

पूंसि भूग्न्यसवः प्राणाश् चैवं, जीवोऽसुधारणम् |
आयुर् जीवितकालो, ना जीवतुर् जीवनौषधम् | इति क्षत्रियवर्गः

Hits: 212
X

Right Click

No right click