यात्प्रत्यालीढमालीढमित्यादि स्थानपञ्चकम।
लक्ष्यं लक्षं शरव्यं च शराभ्यास उपासनम।

प्।र्षत्कबाणविशिखा अजिह्मगखगाऽऽशुगाः|
कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः|

प्रक्ष्वेडनास्तु नाराचाः पक्षो वाजस्त्रिषूत्तरे|
निरस्तः प्रहिते बाणे विषाऽक्ते दिग्धलिप्तकौ|

तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः|
तूण्यां खद्गे तु निस्त्रिंशचन्द्रहासाऽसिरिष्टयः|

कौक्षेयको मण्डलाग्रः करवालः क्।र्पाणवत।
त्सरुः खड्गादिमुष्टौ स्यान्मेखला तन्निबन्धनम।

फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः|
द्रुघणो मुद्गरघनौ स्यादीली करवालिका|

भिन्दिपालः स्।र्गस्तुल्यौ परिघः परिघातिनः|
द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः|

स्याच्छ्स्त्री चाऽसिपुत्री च छुरिका चाऽसिधेनुका|
वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम।

प्रासस्तु कुन्तः कोणस्तु स्त्रियः पाल्यश्रिकोटयः|
सर्वाभिसारः सर्वौघः सर्वसन्नहनार्थकः|

लोहाभिसारोऽस्त्रभ्।र्तां राज्ञानां नीराजनाविधिः|
यत्सेनयाऽभिगमनमरौ तदभिषेणनम।

यात्रा व्रज्याऽभिनिर्याणं प्रस्थानं गमनं गमः|
यादासारः प्रसरणं प्रचक्रं चलितार्थकम।

Hits: 204
X

Right Click

No right click