पुरोगमः पुरोगामी मन्दगामी तु मन्थरः|
जङ्घालोऽतिजवस्तुल्यौ जङ्घाकरिकजाङ्घिकौ|

तरस्वी त्वरितो वेगी प्रजस्वी जवनो जवः|
जय्यो यः शक्यते जेतुं जेयो जेतव्यमात्रके|

जैत्रस्तु जेता यो गच्छत्यलं विद्विषतः प्रति|
सोऽभ्यमित्रोऽभ्यमित्रीयोऽप्यभ्यमित्रीण इत्यपि|

ऊर्जस्वलः स्यादूर्जस्वी य ऊर्जोऽतिशयान्वितः|
स्वादुरस्वानुरसिलो रथिको रथिरो रथी|

कामगाम्यनुकामीनो ह्यत्यन्तीनस्तथा भ्।र्शम।
शूरो वीरश्च विक्रान्तो जेता जिष्णुश्च जित्वरः|

सांयुगीनो रणे साधुः शस्त्रजीवाऽऽदयस्त्रिषु|
ध्वजिनी वाहिनी सेना प्।र्तनाऽनीकिनी चमूः|

वरूथिनी बलं सैन्यं चक्रं चाऽनीकमस्त्रियाम।
व्यूहस्तु बलविन्यासो भेदादण्डाऽऽदयो युधि|

प्रत्यासारो व्यूहपार्ष्णिः सैन्यप्।र्ष्ठे प्रतिग्रहः|
एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका|

पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम।
सेनामुखं गुल्मगणौ वाहिनी प्।र्तना चमूः|

अनीकिनी दशाऽनीकिन्यक्षौहिण्यथ संपदि|
संपत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ|

आयुधं तु प्रहरणं शस्त्रमस्त्रमथाऽस्त्रियौ|
धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम।

इष्वासोऽप्यथ कर्णस्य कालप्।र्ष्ठं शरासनम।
कपिध्वजस्य गाण्डीवगाण्डिवौ पुंनपुंसकौ|

कोटिरस्याऽटनी गोधातले ज्याघातवारणे|
लस्तकस्तु धनुर्मध्यं मोर्वी ज्या शिञ्जिनी गुणः|

Hits: 221
X

Right Click

No right click