परम्परावाहनं यत्तद्वैनीतकमस्त्रियाम।
आधोरणा हस्तिपका हस्त्यारोहा निषादिनः|

नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः|
सव्येष्ठदक्षिणस्थौ च संज्ञा रथकुटुम्बिनः|

रथिनः स्यन्दनारोहा अश्वारोहास्तु सादिनः|
भटा योधाश्च योद्धारः सेनारक्षास्तु सैनिकाः|

सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते |
बलिनो ये सहस्रेण साहस्रास्ते सहस्रिणः|

परिधिस्थः परिचरः सेनानीर्वाहिनीपतिः|
कञ्चुको वारबाणोऽस्त्री यत्तु मध्ये सकञ्चुकाः|

बध्नन्ति तत्सारसनमधिकाङ्गोऽथ शीर्षकम।
शीर्षण्यं च शिरस्त्रेऽथ तनुत्रं वर्म दंशनम।

उरश्छदः कङ्कटको जागरः कवचोऽस्त्रियाम।
आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत।

संनद्धो वर्मितः सज्जो दंशितो व्युढकङ्कटः|
त्रिष्वामुक्तादयो वर्मभ्।र्तां कावचिकं गणे|

पदातिपत्तिपदगपादातिकपदातयः|
पद्गश्च पदिकश्चाथ पादातं पत्तिसंहतिः|

शस्त्राजीवे काण्डप्।र्ष्ठायुधीयायुधिकाः समाः|
क्।र्तहस्तः सुप्रयोगविशिखः क्।र्तपुङ्खवत।

अपराद्धप्।र्षत्कोऽसौ लक्ष्याद्यश्च्युतसायकः|
धन्वी धनुष्मान्धानुष्को निषङ्ग्यस्त्री धनुर्धरः|

स्यात्काण्डवांस्तु काण्डीरः शाक्तीकः शक्तिहेतिकः|
याष्टीकपारश्वथिकौ यष्टिपर्श्वथहेतिकौ|

नैस्त्रिंशिकोऽसिहेतिः स्यात्समौ प्रासिककौन्तिकौ|
चर्मी फलकपाणिः स्यात्पताकी वैजयन्तिकः|

अनुप्लवः सहायश्चाऽनुचरोऽनुचरोऽभिचरः समाः|
पुरोगाऽग्रेसरप्रष्ठाऽग्रतःसरपुरःसराः|

Hits: 194
X

Right Click

No right click