ययुरश्वोऽश्वमेधीयो जवनस्तु जवाधिकः|
प्।र्ष्ठ्यः स्थौरी सितः कर्को रथ्यो वोढा रथस्य यः|

बालः किशोरो वाम्यश्वा वडवा वाडवं गणे|
त्रिष्वाश्वीनं यदश्वेन दिनेनैकेन गम्यते|

कश्यं तु मध्यमश्वानां हेषा ह्रेषा च निस्वनः|
निगालस्तु गलोद्देशो व्।र्न्दे त्वश्वीयमाश्ववत।

आस्कन्दितं धौरितकं रेचितम् वल्गितं प्लुतम।
गतयोऽमूः पञ्च धारा घोणा तु प्रोथमस्त्रियाम।

कविका तु खलीनोऽस्त्री शफं क्लीबे खुरः पुमान।
पुच्छोऽस्त्री लूमलाङ्गूले वालहस्तश्च वालधिः|

त्रिषूपाव्।र्त्तलुठितौ पराव्।र्त्ते मुहुर्भुवि|
याने चक्रिणि युद्धार्थे शताङ्गः स्यन्दनो रथः |

असौ पुष्परथश्चक्रयानं न समराय यत।
कर्णीरथः प्रवहणं डयनं च समं त्रयम।

क्लीबेऽनः शकटोऽस्त्री स्याद्गन्त्री कम्बलिवाह्यकम।
शिबिका याप्ययानं स्याद्दोला प्रेङ्खाअदिकाः स्त्रियाम।

उभौ तु द्वैपवैयाघ्रौ द्वीपिचर्माव्।र्ते रथे|
पाण्डुकम्बलसंवीतः स्यन्दनः पाण्डुकम्बली|

रथे काम्बलवास्त्राद्याः कम्बलादिभिराव्।र्ते|
त्रिषु द्वैपादयो रथ्या रथकड्या रथव्रजे|

धूः स्त्री क्लीबे यानमुखं स्याद्रथाङ्गमपस्करः |
चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान।

पिण्डिका नाभिरक्षाग्रकीलके तु द्वयोरणिः|
रथगुप्तिर्वरूथो ना कूबरस्तु युगंधरः|

अनुकर्षी दार्वधःस्थं प्रासङ्गो ना युगाद्युगः|
सर्वं स्याद्वाहनं यानं युग्यं पत्रं च धोरणम।

Hits: 207
X

Right Click

No right click