समौ विस्रम्भविश्वासौ भ्रेषो भ्रंशो यथोचितात।
अभ्रेषान्यायकल्पास्तु देशरूपं समञ्जसम।

युक्तमौपयिकं लभ्यं भजमानाभिनीतवत।
न्याय्यं च त्रिषु षट् संप्रधारणा तु समर्थनम।

अववादस्तु निर्देशो निदेशः शासनं च सः|
शिष्टिश्चाज्ञा च संस्था तु मर्यादा धारणा स्थितिः|

Eण्()सुधरणा सुधारा स्त्री सुस्थितिः सुदशोन्नतिः|
आगोऽपराधो मन्तुश्च समे तूद्दानबन्धने|
द्विपाद्यो द्विगुणो दण्डो भागधेयः करो बलिः|

घट्टादिदेयं शुल्कोऽस्त्री प्राभ्।र्तं तु प्रदेशनम।
उपायनमुपग्राह्यमुपहारस्तथोपदा|

यौतकादि तु यद्देयं सुदायो हरणं च तत।
तत्कालस्तु तदात्वं स्यादुत्तरः काल आयतिः|

सांद्।र्ष्टिकं फलं सद्यः उदर्कः फलमुत्तरम।
अद्।र्ष्टं वह्नितोयादि द्।र्ष्टं स्वपरचक्रजम।

महीभुजामहिभयं स्वपक्षप्रभवं भयम।
प्रक्रिया त्वधिकारः स्याच्चामरं तु प्रकीर्णकम।

न्।र्पासनं यत्तद्भद्रासनं सिंहासनं तु तत।
हैमं छत्रं त्वातपत्रं राज्ञस्तु न्।र्पलक्ष्म तत।

भद्रकुम्भः पूर्णकुम्भो भ्।र्ङ्गारः कनकालुका|
निवेशः शिबिरं षण्ढे सज्जनं तूपरक्षणम।

हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम।
दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः|

Hits: 222
X

Right Click

No right click