मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्|  अथ क्षत्रियवर्गः

राजा राट् पार्थिवक्ष्माभ्।र्न्न्।र्पभूपमहीक्षितः|
राजा तु प्रणताशषसामन्तः स्यादधीश्वरः|

चक्रवर्ती सार्वभौमो न्।र्पोऽन्यो मण्डलेश्वरः|
येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः|

शास्ति यश्चाज्ञया राज्ञः स सम्राडथ राजकम।
राजन्यकं च न्।र्पतिक्षत्रियाणां गणे क्रमात।

मन्त्री धीसचिवोऽमात्योऽन्ये कर्मसचिवास्ततः|
महामात्रा प्रधानानि पुरोधास्तु पुरोहितः|

द्रष्टरि व्यवहाराणां प्राड्विवाकाक्षदर्शकौ|
प्रतीहारो द्वारपालद्वास्थद्वास्थितदर्शकाः|

रक्षिवर्गस्त्वनीकस्थोऽथाध्यक्षाधिक्।र्तौ समौ|
स्थायुकोऽधिक्।र्तो ग्रामे गोपो ग्रामेषु भूरिषु|

भौरिकः कनकाध्यक्षो रूप्याध्यक्षस्तु नैष्किकः|
अन्तःपुरे त्वधिक्।र्तः स्यादन्तर्वंशिको जनः |

सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते|
शण्ढो वर्षवरस्तुल्यौ सेवकार्थ्यनुजीविनः|

विषयानन्तरो राजा शत्रुर्मित्रमतः परम।
उदासीनः परतरः पार्ष्णिग्राहस्तु प्।र्ष्ठतः|

रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्ह्।र्दः|
द्विड् विपक्षाहितामित्रदस्युशात्रवशत्रवः|

अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः|
वयस्यः स्निग्धः सवया अथ मित्रं सखा सुह्।र्त।

Hits: 211
X

Right Click

No right click