धवित्रं व्यजनं तद्यद्रचितं म्।र्गचर्मणा|
प्।र्षदाज्यं सदध्याज्ये परमान्नं तु पायसम।

हव्यकव्ये दैवपित्र्ये अन्ने पात्रं स्रुवादिकम।
ध्रुवोपभ्।र्ज्जुहूर्ना तु स्रुवो भेदाः स्रुचः स्त्रियः|

उपाक्।र्तः पशुरसौ योऽभिमन्त्र्य क्रतौ हतः|
परम्पराकम् शमनं प्रोक्षणं च वधार्थकम।

वाच्यलिङ्गाः प्रमीतोपसंपन्नप्रोक्षिता हते |
सांनाय्यं हविरग्नौ तु हुतं त्रिषु वषट् क्।र्तम।

दीक्षान्तोऽवभ्।र्तो यज्ञे तत्कर्मार्हं तु यज्ञियम।
त्रिष्वथ क्रतुकर्मेष्टं पूर्तं खातादि कर्म यत।

अम्।र्तं विघसो यज्ञशेषभोजनशेषयोः|
त्यागो विहापितं दानमुत्सर्जनविसर्जने|

विश्राणनं वितरणं स्पर्शनं प्रतिपादनम।
प्रादेशनं निर्वपणमपवर्जनमंहतिः|

म्र्तार्थं तदहे दानं त्रिषु स्यादौर्ध्वदेहिकम।
पित्।र्दानं निवापः स्याच्छ्राद्धं तत्कर्म शस्त्रतः|

अन्वाहार्यं मासिकेंऽशोऽष्टमोऽह्नः कुतपोऽस्त्रियाम।
पर्येषणा परीष्टिश्चान्वेषणा च गवेषणा|

सनिस्त्वध्येषणा याञ्चाऽभिशस्तिर्याचनार्थना|
षट्तु त्रिष्वर्घ्यमर्घार्थे पाद्यं पादाय वारिणि|

क्रमादातिथ्यातिथेये अतिथ्यर्थेऽत्र साधुनि|
स्युरावेशिक आगन्तुरतिथिर्ना ग्।र्हागते|

प्राघूर्णिकः प्राघूणकश्चाभ्युत्थानं तु गौरवम् |
पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः|

Hits: 183
X

Right Click

No right click