एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः|
सतीर्थ्यास्त्वेकगुरवश्चितवानग्निमग्निचित।

पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम।
उपज्ञा ज्ञानमाद्यं स्याज्ज्ञात्वारम्भ उपक्रमः |

यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः|
पाठो होमश्चातिथीनां सपर्या तर्पणं बलिः|

एते पञ्चमहायज्ञा ब्रह्मयज्ञादिनामकाः|
समज्या परिषद्गोष्ठी सभासमितिसंसदः|

आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः|
प्राग्वंशः प्राग् हविर्गेहात्सदस्या विधिदर्शिनः|

सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते|
अध्वर्यूद्गातृहोतारो यजुःसामर्ग्विदः क्रमात।

आग्नीग्राद्या धनैर्वार्या ।र्त्विजो याजकाश्च ते|
वेदिः परिष्कृता भुमिः समे स्थण्डिलचत्वरे |

चषालो यूपकटकः कुम्बा सुगहना व्।र्तिः|
यूपाग्रं तर्म निर्मन्थ्यदारुणि त्वरणिर्द्वयोः|

दक्षिणाग्निर्गार्हपत्याहवनीयौ त्रयोऽग्नयः|
अग्नित्रयमिदं त्रेता प्रणीतः संस्कृतोऽनलः|

समूह्यः परिचाय्योपचाय्यावग्नौ प्रयोगिणः|
यो गार्हपत्यादानीय दक्षिणाग्निः प्रणीयते|

तस्मिन्नानाय्योऽथाग्नायी स्वाहा च हुतभुक्प्रिया|
।र्क्सामिधेनी धाय्या च या स्यादग्निसमिन्धने|

गायत्रीप्रमुखं छन्दो हव्यपाके चरुः पुमान।
आमिक्षा सा श्।र्तोष्णे या क्षीरे स्याद्दधियोगतः|

Hits: 213
X

Right Click

No right click