संततिर्गोत्रजननकुलान्यभिजनान्वयौ| अथ ब्रह्मवर्गः

वंशोऽन्ववायः संतानो वर्णाः स्युर्ब्राह्मणादयः|
विप्रक्षत्रियविट् शूद्राश्चातुर्वर्ण्यमिति स्म्।र्तम।

राजबीजी राजवंश्यो बीज्यस्तु कुलसंभवः|
महाकुलकुलीनार्यसभ्यसज्जनसाधवः|

ब्रह्मचारी ग्।र्ही वानप्रस्थो भिक्षुश्चतुष्टये|
आश्रमोऽस्त्री द्विजात्यग्रजन्मभूदेववाडवाः|

विप्रश्च ब्राह्मणोऽसौ षट्कर्मा यागादिभिर्वृतः|
विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः|

धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः|
धीमान्सूरिः क्।र्ती क्।र्ष्टिर्लब्धवर्णो विचक्षणः|

दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ|
मीमांसको जैमिनीये वेदान्ती ब्रह्मवादिनि|

वैशेषिके स्यादौलूक्यः सौगतः शून्यवादिनि|
नैयायिकस्त्वक्षपादः स्यात्स्याद्वादिक आर्हकः|

चार्वाकलौकायतिकौ सत्कार्ये सांख्यकापिलौ|
उपाध्यायोऽध्यापकोऽथ स्यान्निषेकादिक्।र्द्गुरुः|

मन्त्रव्याख्याक्।र्दाचार्य आदेष्टा त्वध्वरे व्रती|
यष्टा च यजमानश्च स सोमवति दीक्षितः|

इज्याशीलो यायजूको यज्वा तु विधिनेष्टवान।
स गीर्पतीष्टया स्थपतिः सोमपीथी तु सोमपाः|

सर्ववेदाः स येनेष्टो यागः सर्वस्वदक्षिणः|
अनूचानः प्रवचने साङ्गेऽधीती गुरोस्तु यः|

लब्धानुज्ञः समाव्।र्त्तः सुत्वा त्वभिषवे क्।र्ते|
छात्रान्तेवासिनौ शिष्ये शैक्षाः प्राथमकल्पिकाः|

Hits: 201
X

Right Click

No right click