द्वौ प्रावारोत्तरासङ्गौ समौ ब्।र्हतिका तथा|
संव्यानमुत्तरीयं च चोलः कूर्पासकोऽस्त्रियाम।

नीशारः स्यात्प्रावरणे हिमाऽनिलनिवारणे|
अर्धोरुकं वरस्त्रीणां स्याच्छण्डातकमस्त्रियाम।

स्यात् त्रिष्वाप्रपदीनं तत्प्राप्नोत्याप्रपदं हि यत।
अस्त्री वितानमुल्लोचो दूष्याद्यं वस्त्रवेश्मनि|

प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा|
परिकर्माङ्गसंस्कारः स्यान्मार्ष्टिर्मार्जना म्।र्जा|

उद्वर्तनोत्सादने द्वे समे आप्लाव आप्लवः |
स्नानं चर्चा तु चार्चिक्यं स्थासकोऽथ प्रबोधनम।

अनुबोधः पत्रलेखा पत्राङ्गुलिरिमे समे|
तमालपत्रतिलकचित्रकाणि विशेषकम।

द्वितीयं च तुरीयं च न स्त्रियामथ कुङ्कुमम।
काश्मीरजन्माग्निशिखं वरं बाह्लीकपीतने|

रक्तसंकोचपिशुनं धीरं लोहितचन्दनम।
लाक्षा राक्षा जतु क्लीबे यावोऽलक्तो द्रुमामयः|

लवङ्गं देवकुसुमं श्रीसंज्ञमथ जायकम।
कालीयकं च कालानुसार्यं चाथ समार्थकम।

वंशिकागुरुराजार्हलोहकृमिजजोङ्गकम।
कालागुर्वगुरु स्यात्तु मङ्गल्या मल्लिगन्धि यत।

यक्षधूपः सर्जरसो रालसर्वरसावपि|
बहुरूपोऽप्यथ व्।र्कधूपक्।र्त्रिमधूपकौ|

तुरुष्कः पिण्डकः सिह्लो यावनोऽप्यथ पायसः|
श्रीवासो व्।र्कधूपोऽपि श्रीवेष्टसरलद्रवौ|

म्।र्गनाभिर्म्।र्गमदः कस्तूरी चाथ कोलकम।
कङ्कोलकं कोशफलमथ कर्पूरमस्त्रियाम।

Hits: 197
X

Right Click

No right click