लीबे घ्राणं गन्धवहा घोणा नासा च नासिका|
ओष्ठाधरौ तु रदनच्छदौ दशनवाससी|

अधस्ताच्चिबुकं गण्डौ कपोलौ तत्परा हनुः|
रदना दशना दन्ता रदास्तालु तु काकुदम।

रसज्ञा रसना जिह्वा प्रान्तावोष्ठस्य स्।र्क्किणी|
ललाटमलिकं गोधिरूर्ध्वे द्।र्ग्भ्यां भ्रुवौ स्त्रियौ |

कूर्चमस्त्री भ्रुवोर्मध्यं तारकाक्ष्णः कनीनिका|
लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी|

द्।र्ग्द्।र्ष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च|
अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने|

कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः|
उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम।

चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः |
तद्व्।र्न्दे कैशिकं कैश्यमलकाश्चूर्णकुन्तलाः|

ते ललाटे भ्रमरकाः काकपक्षः शिखण्डकः|
कबरी केशवेशोऽथ धम्मिल्लः संयताः कचाः|

शिखा चूडा केशपाशी व्रतिनस्तु सटा जटा|
वेणी प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे|

पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे|
तनूरुहं रोम लोम तद्व्।र्द्धौ श्मश्रु पुम्मुखे|

आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम।
दशैते त्रिष्वलंकर्ताऽलंकरिष्णुश्च मण्डितः|

प्रसाधितोऽलंक्।र्तश्च भूषितश्च परिष्क्।र्तः |
विभ्राड्भ्राजिष्णुरोचिष्णू भूषणं स्यादलंक्रिया|

अलंकारस्त्वाभरणं परिष्कारो विभूषणम।
मण्डनं चाथ मुकुटं किरीटं पुंनपुंसकम।

चूदामणिः शिरोरत्नं तरलो हारमध्यगः |
वालपाश्या पारितथ्या पत्रपाश्या ललाटिका|

कर्णिका तालपत्रं स्यात्कुण्डलं कर्णवेष्टनम।
रैवेयकं कण्ठभूषा लम्बनं स्याल्ललन्तिका|

Hits: 211
X

Right Click

No right click