यात्कर्परः कपालोऽस्त्री कीकसं कुल्यमस्थि च |
स्याच्छरीरास्थ्नि कंकालः प्।र्ष्ठास्थ्नि तु कशेरुका|

शिरोस्थनि करोटिः स्त्री पार्श्वास्थनि तु पर्शुका|
अङ्गं प्रतीकोऽवयवोऽपघनोऽथ कलेवरम।

गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः |
कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः|

पादाग्रं प्रपदं पादः पदङ्घ्रिश्चरणोऽस्त्रियाम।
तद् ग्रन्थी घुटिके गुल्फौ पुमान्पार्ष्णिस्तयोरधः|

जङ्घा तु प्रस्।र्ता जानूरुपर्वाष्ठीवदस्त्रियाम।
सक्थि क्लीबे पुमानूरुस्तत्संधिः पुंसि वङ्क्षणः|

गुदं त्वपानं पायुर्ना बस्तिर्नाभेरधो द्वयोः|
कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती|

पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः|
कूपकौ तु नितम्बस्थौ द्वयहीने ककुन्दरे|

स्त्रियाम् स्फिचौ कटिप्रोथावुपस्थो वक्ष्यमाणयोः|
भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी|

मुष्कोऽण्डकोशो व्।र्षणः प्।र्ष्ठवंशाधरे त्रिकम।
पिचण्डकुक्षी जठरोदरं तुन्दं स्तनौ कुचौ|


चूचुकं तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम।
उरो वत्सं च वक्षश्च प्।र्ष्ठं तु चरमं तनोः|

Hits: 197
X

Right Click

No right click