न्युब्जो भुग्ने रुजा व्।र्द्धनाभौ तुन्दिलतुन्दिभौ|
विलासी सिध्मलोऽन्धोऽद्।र्ङ्मूर्च्छाले मूर्तमूर्च्छितौ|

शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च|
मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगस्।र्ग्धरा|

पिशितं तरसं मांसं पललं क्र्व्यमामिषम।
उत्ततप्तं शुश्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम।

रुधिरेऽस्।र्ग्लोहितास्ररक्तक्षतजशोणितम।
बुक्काग्रमांसं ह्।र्दयं ह्।र्न्मेदस्तु वपा वसा|

पश्चाद्ग्रीवाशिरा मन्या नाडी तु धमनिः शिरा|
तिलकं क्लोम मस्तिष्कं गोर्दं किट्टं मलोऽस्त्रियाम।

अन्त्रं पुरीतगुल्मस्तु प्लीहा पुंस्यथ वस्नसा|
स्नायुः स्त्रियां कालखण्डयक्।र्ती तु समे इमे|

स्।र्णिका स्यन्दनी लाला दूषिका नेत्रयोर्मलम।
नासामलं तु सिंघाणं पिञ्जूषं कर्णयोर्मलम।

मूत्रं प्रस्राव उच्चारावस्करौ शमलं शक्।र्त।
पुरीषं गूथवर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ|

Hits: 180
X

Right Click

No right click