भेषजौषधभैषज्यान्यगदो जायुरित्यपि|
स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः|

क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः|
स्त्री क्षुत्क्षुतं क्षवः पुंसि कासस्तु क्षवथुः पुमान।

शोफस्तु श्वयथुः शोथः पादस्फोटो विपादिका|
किलाससिध्मे कच्छ्वां तु पाम पामा विचर्चिका|

कण्डूः खर्जूश्च कण्डूया विस्फोटः पिटकः स्त्रियाम।
व्रणोऽस्त्रियामीर्ममरुः क्लीबे नाडीव्रणः पुमान।

कोठो मण्डलकं कुश्ठश्वित्रे दुर्नामकार्शसी|
आनाहस्तु निबन्धः स्याद्ग्रहणीरुक्प्रवाहिका|

प्रच्छर्दिका वमिश्च स्त्री पुमांस्तु वमथुः समाः|
व्याधिभेदा विद्रधिः स्त्री ज्वरमेहभगंदराः|

श्लीपदं पादवल्मीकं केशघ्नस्त्विन्द्रलुप्तकः|
अश्मरी मूत्रक्।र्च्छ्रम् स्यात्पूर्वे शुक्रावधेस्त्रिषु|

रोगहार्यगदंकारो भिषग्वैद्यौ चिकित्सके|
वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात।

ग्लानग्लास्नू आमयावी विक्।र्तो व्याधितोऽपटुः|
आतुरोऽभ्यमितोऽभ्यान्तः समौ पामनकच्छुरौ|

दद्रुणो दद्रुरोगी स्यादर्शोरोगयुतोऽर्शसः|
वातकी वातरोगी स्यात्सातिसारोऽतिसारकी|

स्युः क्लिन्नाक्षे चुल्लचिल्लपिल्लाः क्लिन्नेऽक्ष्णि चाप्यमी|
उन्मत्त उन्मादवति श्लेष्मलः श्लेष्मणः कफी|

Hits: 197
X

Right Click

No right click