गर्भाशयो जरायुः स्यादुल्बं च कललोऽस्त्रियाम।
सूतिमासो वैजननो गर्भो भ्रूण इमौ समौ|

त्।र्तीयाप्रक्।र्तिः शण्ढः क्लीबः पण्दो नपुंसके|
शिशुत्वं शैशवं बाल्यं तारुण्यं यौवनं समे|

स्यात्स्थाविरं तु व्।र्द्धत्वं व्।र्द्धसंघेऽपि वार्धकम।
पलितं जरसा शौक्ल्यं केशादौ विस्रसा जरा|

स्यादुत्तानशया डिम्भा स्तनपा च स्तनंधयी|
बालस्तु स्यान्माणवको वयस्थस्तरुणो युवा|

प्रवयाः स्थविरो व्।र्द्धो जीनो जीर्णो जरन्नपि|
वर्षीयान्दशमी ज्यायान्पूर्वजस्त्वग्रियोऽग्रजः|

जघन्यजे स्युः कनिष्ठयवीयोऽवरजानुजाः|
अमांसो दुर्बलश् छातो बलवान्मांसलोंऽसलः|

तुन्दिलस्तुन्दिभस्तुन्दी ब्।र्हत्कुक्षिः पिचण्डिलः|
अवटीटोऽवनाटश्चावभ्रटो नतनासिके|

केशवः केशिकः केशी वलिनो वलिभः समौ|
विकलाङ्गस्त्वपोगण्डः खर्वो ह्रस्वश्च वामनः|

खरणाः स्यात्खरणसो विग्रस्तु गतनासिकः|
खुरणाः स्यात्खुरणसः प्रज्ञुः प्रगतजानुकः|

ऊर्ध्वज्ञुरूर्ध्वजानुः स्यात्संज्ञुः संहतजानुकः|
स्यादेडे बधिरः कुब्जे गडुलः कुकरे कुणिः|

प्।र्श्निरल्पतनौ श्रोणः पङ्गौ मुण्डस्तु मुण्डिते|
वलिरः केकरे खोडे खञ्जस्त्रिषु जरावराः|

जडुलः कालकः पिप्लुस्तिलकस्तिलकालकः|
अनामयं स्यादारोग्यं चिकित्सा रुक्प्रतिक्रिया|

Hits: 208
X

Right Click

No right click