कौलटेरः कौलतेयो भिक्षुकी तु सती यदि|
तदा कौलटिनेयोऽस्याः कौलतेयोऽपि चात्मजः |

आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी|
आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे|

स्वजाते त्वौरसोरस्यौ तातस्तु जनकः पिता|
जनयित्री प्रसूर्माता जननी भगिनी स्वसा|

ननान्दा तु स्वसा पत्युर्नप्त्री पौत्री सुतात्मजा |
भार्यास्तु भ्रात्।र्वर्गस्य यातरः स्युः परस्परम।

प्रजावती भ्रात्।र्जाया मातुलानी तु मातुली|
पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः|

पितुर्भ्राता पित्।र्व्यः स्यान्मातुर्भ्राता तु मातुलः|
श्यालाः स्युर्भ्रातरः पत्न्याः स्वामिनो देव्।र्देवरौ|

स्वस्रीयो भागिनेयः स्याज्जमाता दुहितुः पतिः|
पितामहः पित्।र्पिता तत्पिता प्रपितामहः |

मातुर्मातामहाद्येवं सपिण्दास्तु सनाभयः|
समानोदर्यसोदर्यसगर्भ्यसहजाः समाः|

सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः|
ज्ञातेयं बन्धुता तेषां क्रमाद्भावसमूहयोः|

धवः प्रियः पतिर्भर्ता जारस्तूपपतिः समौ |
अम्।र्ते जारजः कुण्डो म्।र्ते भर्तरि गोलकः|

भ्रात्रीयो भ्रात्।र्जो भ्रात्।र्भगिन्यौ भ्रातरावुभौ|
मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ|

श्वश्रूश्वशुरौ श्वशुरौ पुत्रौ पुत्रश्च दुहिता च|
दंपती जंपती जायापती भार्यापती च तौ|

Hits: 240
X

Right Click

No right click