उपाध्यायाप्युपाध्यायी स्यादाचार्यापि च स्वतः|
आचार्यानी तु पुंयोगे स्यादर्यी क्षत्रियी तथा|

उपाध्यायान्युपाध्यायी पोटा स्त्रीपुंसलक्षणा|
वीरपत्नी वीरभार्या वीरमाता तु वीरसूः|

जातापत्या प्रजाता च प्रसूता च प्रसूतिका|
स्त्री नग्निका कोटवी स्याद्दूतीसंचारिके समे|

कात्यायन्यर्धव्।र्द्धा या काषायवसनाऽधवा|
सैरन्ध्री परवेश्मस्था स्ववशा शिल्पकारिका|

असिक्नी स्यादव्।र्द्धा या प्रेष्याऽन्तःपुरचारिणी|
वारस्त्री गणिका वेश्या रूपाजीवाथ सा जनैः|

सत्क्।र्ता वारमुख्या स्यात्कुट्टनी शम्भली समे|
विप्रश्निका त्वीक्षणिका दैवज्ञाथ रजस्वला|

स्त्रीधर्मिण्यविरात्रेयी मलिनी पुष्पवत्यपि|
।र्तुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम।

श्रद्धालुर्दोहदवती निष्कला विगतार्तवा|
आपन्नसत्त्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी|

गणिकादेस्तु गाणिक्यं गार्भिणं यौवतं गणे|
पुनर्भूर्दिधिषूरूढा द्विस्तस्या दिधिषुः पतिः |


स तु द्विजोऽग्रेदिधिषूः सैव यस्य कुटुम्बिनी|
कानीनः कन्यकाजातः सुतोऽथ सुभगासुतः|

सौभागिनेयः स्यात्पारस्त्रैणेयस्तु परस्त्रियाः|
पैत्।र्ष्वसेयः स्यात्पैत्।र्ष्वस्रीयश्च पित्।र्ष्वसुः|

सुतो मात्।र्ष्वसुश्चैवं वैमात्रेयो विमात्।र्जः|
अथ बान्धकिनेयः स्याद्बन्धुलश्चासतीसुतः|

Hits: 208
X

Right Click

No right click