केका वाणी मयूरस्य समौ चन्द्रकमेचकौ|
शिखा चूडा शिखण्डस् तु पिच्छबर्हे नपुंसके|

खगे विहङ्गविहगविहङ्गमविहायसः|
शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः|

पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः|
नगौकोवाजिविकिरविविष्किरपतत्रयः|

नीडोद्भवाः गरुत्मन्तः पित्सन्तो नभसंगमाः|
तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः|

तित्तिरिः कुक्कुभो लावो जीवञ्जीवश्च कोरकः |
कोयष्टिकष् टिट्टिभको वर्तको वर्तिकादयः|

गरुत्पक्षच्छदाः पत्रं पतत्रं च तनूरुहम|
स्त्री पक्षतिः पक्षमूलं चञ्चुस्त्रोटिरुभे स्त्रियौ|

प्रडीनोड्डीनसंडीनान्येताः खगगतिक्रियाः |
पेशी कोशो द्विहीनेऽण्डं कुलायो नीडमस्त्रियाम|

पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः|
स्त्रीपुंसौ मिथुनं द्वन्द्वं युग्मं तु युगुलं युगम|

समूहे निवहव्यूहसंदोहविसरव्रजाः|
स्तोमौघनिकरत्रातवारसंघातसंचयाः|

समुदायः समुदयः समवायश्च यो गणः|
स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम|

वृन्दभेदाः समैर्वर्गः संघसार्थौ तु जन्तुभिः|
सजातीयैः कुलं यूथं तिरश्चां पुंनपुंसकम|

पशूनां समजोऽन्येषां समाजोऽथ सधर्मिणाम|
स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम|

कापोतशौकमायूरतैत्तिरादीनि तद्गणे|
गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते |

Hits: 187
X

Right Click

No right click