अधोगन्ता तु खनको वृकः पुंध्वज उन्दुरः | इन् क़ुओतेस्
उन्दुरुर्मूषकोऽप्याखुर्गिरिका बालमूषिका |

चुचुन्दरी गन्धमूषी दीर्घदेही तु मूषिका|
सरटः कृकलासः स्यान्मुसली गृहगोधिका |

लूता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः |
नीलङ्गुस्तु कृमिः कर्णजलौकाः शतपद्युभे |

वृश्चिकः शूककीटः स्यादलिद्रुणौ तु वृश्चिके |
पारावतः कलरवः कपोतोऽथ शशादनः |

पत्री श्येन उलूकस्तु वायसारातिपेचकौ |
दिवान्धः कौशिको घूको दिवाभीतो निशाटनः | इन् क़ुओतेस्

व्याघ्राटः स्याद्भरद्वाजः खञ्जरीटस्तु खञ्जनः |
लोहपृष्ठस्तु कङ्कः स्यादथ चाषः किकीदिविः |

कलिङ्गभृङ्गधूम्याटा अथ स्याच्छतपत्रकः  |
दार्वाघाटोऽथ सारङ्गः स्तोककश्चातकः समाः |

कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः |
चटकः कलविङ्कः स्यात्तस्य स्त्री चटका तयोः |

पुमपत्ये चाटकैरः स्त्र्यपत्ये चटकैव सा |
कर्करेटुः करेटुः स्यात्कृकणक्रकरौ समौ |


वनप्रियः परभृतः कोकिलः पिक इत्यपि |
काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः |


ध्वाङ्क्षात्मघोषपरभृद्बलिभुग्वायसा अपि |
स एव च चिरञ्जीवी चैकदृष्टिश्च मौकुलिः | इन् क़ुओतेस्?
द्रोणकाकस्तु काकोलो दात्यूहः कालकण्ठकः |
आतापिचिल्लौ दाक्षाय्यगृध्रौ कीरशुकौ समौ  |

Hits: 323
X

Right Click

No right click